Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - 2 pitaraḥ

2 pitaraḥ 3

Help us?
Click on verse(s) to share them!
1hē priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktr̥bhiḥ pūrvvōktāni vākyāni trātrā prabhunā prēritānām asmākam ādēśañca sāratha tathā yuṣmān smārayitvā
2yuṣmākaṁ saralabhāvaṁ prabōdhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|
3prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śēṣē kālē svēcchācāriṇō nindakā upasthāya
4vadiṣyanti prabhōrāgamanasya pratijñā kutra? yataḥ pitr̥lōkānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sr̥ṣṭērārambhakālē yathā tathaivāvatiṣṭhantē|
5pūrvvam īśvarasya vākyēnākāśamaṇḍalaṁ jalād utpannā jalē santiṣṭhamānā ca pr̥thivyavidyataitad anicchukatātastē na jānānti,
6tatastātkālikasaṁsārō jalēnāplāvitō vināśaṁ gataḥ|
7kintvadhunā varttamānē ākāśabhūmaṇḍalē tēnaiva vākyēna vahnyarthaṁ guptē vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyatē|
8hē priyatamāḥ, yūyam ētadēkaṁ vākyam anavagatā mā bhavata yat prabhōḥ sākṣād dinamēkaṁ varṣasahasravad varṣasahasrañca dinaikavat|
9kēcid yathā vilambaṁ manyantē tathā prabhuḥ svapratijñāyāṁ vilambatē tannahi kintu kō'pi yanna vinaśyēt sarvvaṁ ēva manaḥparāvarttanaṁ gacchēyurityabhilaṣan sō 'smān prati dīrghasahiṣṇutāṁ vidadhāti|
10kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|
11ataḥ sarvvairētai rvikārē gantavyē sati yasmin ākāśamaṇḍalaṁ dāhēna vikāriṣyatē mūlavastūni ca tāpēna galiṣyantē
12tasyēśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācārēśvarabhaktibhyāṁ kīdr̥śai rlōkai rbhavitavyaṁ?
13tathāpi vayaṁ tasya pratijñānusārēṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahē|
14ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|
15asmākaṁ prabhō rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātrē paulāya yat jñānam adāyi tadanusārēṇa sō'pi patrē yuṣmān prati tadēvālikhat|
16svakīyasarvvapatrēṣu caitānyadhi prastutya tadēva gadati| tēṣu patrēṣu katipayāni durūhyāṇi vākyāni vidyantē yē ca lōkā ajñānāścañcalāśca tē nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|
17tasmād hē priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrōtasāpahr̥tāḥ svakīyasusthiratvāt mā bhraśyata|
18kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn|