Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - 2 pitaraḥ

2 pitaraḥ 3

Help us?
Click on verse(s) to share them!
1he priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktṛbhiḥ pūrvvoktāni vākyāni trātrā prabhunā preritānām asmākam ādeśañca sāratha tathā yuṣmān smārayitvā
2yuṣmākaṁ saralabhāvaṁ prabodhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|
3prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śeṣe kāle svecchācāriṇo nindakā upasthāya
4vadiṣyanti prabhorāgamanasya pratijñā kutra? yataḥ pitṛlokānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sṛṣṭerārambhakāle yathā tathaivāvatiṣṭhante|
5pūrvvam īśvarasya vākyenākāśamaṇḍalaṁ jalād utpannā jale santiṣṭhamānā ca pṛthivyavidyataitad anicchukatātaste na jānānti,
6tatastātkālikasaṁsāro jalenāplāvito vināśaṁ gataḥ|
7kintvadhunā varttamāne ākāśabhūmaṇḍale tenaiva vākyena vahnyarthaṁ gupte vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyate|
8he priyatamāḥ, yūyam etadekaṁ vākyam anavagatā mā bhavata yat prabhoḥ sākṣād dinamekaṁ varṣasahasravad varṣasahasrañca dinaikavat|
9kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|
10kintu kṣapāyāṁ caura iva prabho rdinam āgamiṣyati tasmin mahāśabdena gaganamaṇḍalaṁ lopsyate mūlavastūni ca tāpena galiṣyante pṛthivī tanmadhyasthitāni karmmāṇi ca dhakṣyante|
11ataḥ sarvvairetai rvikāre gantavye sati yasmin ākāśamaṇḍalaṁ dāhena vikāriṣyate mūlavastūni ca tāpena galiṣyante
12tasyeśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācāreśvarabhaktibhyāṁ kīdṛśai rlokai rbhavitavyaṁ?
13tathāpi vayaṁ tasya pratijñānusāreṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahe|
14ataeva he priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|
15asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|
16svakīyasarvvapatreṣu caitānyadhi prastutya tadeva gadati| teṣu patreṣu katipayāni durūhyāṇi vākyāni vidyante ye ca lokā ajñānāścañcalāśca te nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|
17tasmād he priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrotasāpahṛtāḥ svakīyasusthiratvāt mā bhraśyata|
18kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen|