Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 3

yōhanaḥ 3:29-36

Help us?
Click on verse(s) to share them!
29yō janaḥ kanyāṁ labhatē sa ēva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tēna varasya śabdē śrutē'tīvāhlādyatē mamāpi tadvad ānandasiddhirjātā|
30tēna kramaśō varddhitavyaṁ kintu mayā hsitavyaṁ|
31ya ūrdhvādāgacchat sa sarvvēṣāṁ mukhyō yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvvēṣāṁ mukhyaḥ|
32sa yadapaśyadaśr̥ṇōcca tasminnēva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gr̥hlāti;
33kintu yō gr̥hlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karōti|
34īśvarēṇa yaḥ prēritaḥ saēva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
35pitā putrē snēhaṁ kr̥tvā tasya hastē sarvvāṇi samarpitavān|
36yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati|

Read yōhanaḥ 3yōhanaḥ 3
Compare yōhanaḥ 3:29-36yōhanaḥ 3:29-36