Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - romiṇaḥ - romiṇaḥ 3

romiṇaḥ 3:9-26

Help us?
Click on verse(s) to share them!
9anyalokebhyo vayaṁ kiṁ śreṣṭhāḥ? kadācana nahi yato yihūdino 'nyadeśinaśca sarvvaeva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|
10lipi ryathāste, naikopi dhārmmiko janaḥ|
11tathā jñānīśvarajñānī mānavaḥ kopi nāsti hi|
12vimārgagāminaḥ sarvve sarvve duṣkarmmakāriṇaḥ| eko janopi no teṣāṁ sādhukarmma karoti ca|
13tathā teṣāntu vai kaṇṭhā anāvṛtaśmaśānavat| stutivādaṁ prakurvvanti jihvābhiste tu kevalaṁ| teṣāmoṣṭhasya nimne tu viṣaṁ tiṣṭhati sarppavat|
14mukhaṁ teṣāṁ hi śāpena kapaṭena ca pūryyate|
15raktapātāya teṣāṁ tu padāni kṣipragāni ca|
16pathi teṣāṁ manuṣyāṇāṁ nāśaḥ kleśaśca kevalaḥ|
17te janā nahi jānanti panthānaṁ sukhadāyinaṁ|
18parameśād bhayaṁ yattat taccakṣuṣoragocaraṁ|
19vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|
20ataeva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkṛto bhavituṁ na śakṣyati yato vyavasthayā pāpajñānamātraṁ jāyate|
21kintu vyavasthāyāḥ pṛthag īśvareṇa deyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkṛtaṁ sad idānīṁ prakāśate|
22yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|
23teṣāṁ kopi prabhedo nāsti, yataḥ sarvvaeva pāpina īśvarīyatejohīnāśca jātāḥ|
24ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakṛtena paritrāṇena sapuṇyīkṛtā bhavanti|
25yasmāt svaśoṇitena viśvāsāt pāpanāśako balī bhavituṁ sa eva pūrvvam īśvareṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākṛtapāpānāṁ mārjjanakaraṇe svīyayāthārthyaṁ tena prakāśyate,
26varttamānakālīyamapi svayāthārthyaṁ tena prakāśyate, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|

Read romiṇaḥ 3romiṇaḥ 3
Compare romiṇaḥ 3:9-26romiṇaḥ 3:9-26