Text copied!
CopyCompare
Sanskrit Bible (NT) in ITRANS Script - lUkaH - lUkaH 5

लूकः 5:29-36

Help us?
Click on verse(s) to share them!
29अनन्तरं लेवि र्निजगृहे तदर्थं महाभोज्यं चकार, तदा तैः सहानेके करस न्चायिनस्तदन्यलोकाश्च भोक्तुमुपविविशुः।
30तस्मात् कारणात् चण्डालानां पापिलोकाना न्च स ण्गे यूयं कुतो भंग्ध्वे पिवथ चेति कथां कथयित्वा फिरूशिनोऽध्यापकाश्च तस्य शिष्यैः सह वाग्युद्धं कर्त्तुमारेभिरे।
31तस्माद् यीशुस्तान् प्रत्यवोचद् अरोगलोकानां चिकित्सकेन प्रयोजनं नास्ति किन्तु सरोगाणामेव।
32अहं धार्म्मिकान् आह्वातुं नागतोस्मि किन्तु मनः परावर्त्तयितुं पापिन एव।
33ततस्ते प्रोचुः, योहनः फिरूशिना न्च शिष्या वारंवारम् उपवसन्ति प्रार्थयन्ते च किन्तु तव शिष्याः कुतो भु न्जते पिवन्ति च?
34तदा स तानाचख्यौ वरे स ण्गे तिष्ठति वरस्य सखिगणं किमुपवासयितुं शक्नुथ?
35किन्तु यदा तेषां निकटाद् वरो नेष्यते तदा ते समुपवत्स्यन्ति।
36सोपरमपि दृष्टान्तं कथयाम्बभूव पुरातनवस्त्रे कोपि नुतनवस्त्रं न सीव्यति यतस्तेन सेवनेन जीर्णवस्त्रं छिद्यते, नूतनपुरातनवस्त्रयो र्मेल न्च न भवति।

Read लूकः 5लूकः 5
Compare लूकः 5:29-36लूकः 5:29-36