Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - lūkaḥ - lūkaḥ 16

lūkaḥ 16:16-23

Help us?
Click on verse(s) to share them!
16yōhana āgamanaparyyanataṁ yuṣmākaṁ samīpē vyavasthābhaviṣyadvādināṁ lēkhanāni cāsan tataḥ prabhr̥ti īśvararājyasya susaṁvādaḥ pracarati, ēkaikō lōkastanmadhyaṁ yatnēna praviśati ca|
17varaṁ nabhasaḥ pr̥thivyāśca lōpō bhaviṣyati tathāpi vyavasthāyā ēkabindōrapi lōpō na bhaviṣyati|
18yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sōpi paradārāna gacchati|
19ēkō dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritōṣarūpēṇābhuṁktāpivacca|
20sarvvāṅgē kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavatō bhōjanapātrāt patitam ucchiṣṭaṁ bhōktuṁ vāñchan tasya dvārē patitvātiṣṭhat;
21atha śvāna āgatya tasya kṣatānyalihan|
22kiyatkālātparaṁ sa daridraḥ prāṇān jahau; tataḥ svargīyadūtāstaṁ nītvā ibrāhīmaḥ krōḍa upavēśayāmāsuḥ|
23paścāt sa dhanavānapi mamāra, taṁ śmaśānē sthāpayāmāsuśca; kintu paralōkē sa vēdanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkrōḍa iliyāsarañca vilōkya ruvannuvāca;

Read lūkaḥ 16lūkaḥ 16
Compare lūkaḥ 16:16-23lūkaḥ 16:16-23