Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 15

lūkaḥ 15:7-14

Help us?
Click on verse(s) to share them!
7tadvadahaṁ yuṣmān vadāmi, yeṣāṁ manaḥparāvarttanasya prayojanaṁ nāsti, tādṛśaikonaśatadhārmmikakāraṇād ya ānandastasmād ekasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svarge 'dhikānando jāyate|
8aparañca daśānāṁ rūpyakhaṇḍānām ekakhaṇḍe hārite pradīpaṁ prajvālya gṛhaṁ sammārjya tasya prāptiṁ yāvad yatnena na gaveṣayati, etādṛśī yoṣit kāste?
9prāpte sati bandhubāndhavasamīpavāsinīrāhūya kathayati, hāritaṁ rūpyakhaṇḍaṁ prāptāhaṁ tasmādeva mayā sārddham ānandata|
10tadvadahaṁ yuṣmān vyāharāmi, ekena pāpinā manasi parivarttite, īśvarasya dūtānāṁ madhyepyānando jāyate|
11aparañca sa kathayāmāsa, kasyacid dvau putrāvāstāṁ,
12tayoḥ kaniṣṭhaḥ putraḥ pitre kathayāmāsa, he pitastava sampattyā yamaṁśaṁ prāpsyāmyahaṁ vibhajya taṁ dehi, tataḥ pitā nijāṁ sampattiṁ vibhajya tābhyāṁ dadau|
13katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgṛhya dūradeśaṁ gatvā duṣṭācaraṇena sarvvāṁ sampattiṁ nāśayāmāsa|
14tasya sarvvadhane vyayaṁ gate taddeśe mahādurbhikṣaṁ babhūva, tatastasya dainyadaśā bhavitum ārebhe|

Read lūkaḥ 15lūkaḥ 15
Compare lūkaḥ 15:7-14lūkaḥ 15:7-14