Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - lūkaḥ - lūkaḥ 12

lūkaḥ 12:6-35

Help us?
Click on verse(s) to share them!
6pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyantē? tathāpīśvarastēṣām ēkamapi na vismarati|
7yuṣmākaṁ śiraḥkēśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyōpi yūyaṁ bahumūlyāḥ|
8aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkarōti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
9kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkarōti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
10anyacca yaḥ kaścin manujasutasya nindābhāvēna kāñcit kathāṁ kathayati tasya tatpāpasya mōcanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mōcanaṁ na bhaviṣyati|
11yadā lōkā yuṣmān bhajanagēhaṁ vicārakartr̥rājyakartr̥ṇāṁ sammukhañca nēṣyanti tadā kēna prakārēṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cētyatra mā cintayata;
12yatō yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaēva pavitra ātmā yuṣmān śikṣayiṣyati|
13tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda hē gurō mayā saha paitr̥kaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
14kintu sa tamavadat hē manuṣya yuvayō rvicāraṁ vibhāgañca karttuṁ māṁ kō niyuktavān?
15anantaraṁ sa lōkānavadat lōbhē sāvadhānāḥ satarkāśca tiṣṭhata, yatō bahusampattiprāptyā manuṣyasyāyu rna bhavati|
16paścād dr̥ṣṭāntakathāmutthāpya kathayāmāsa, ēkasya dhaninō bhūmau bahūni śasyāni jātāni|
17tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
18tatōvadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā br̥hadbhāṇḍāgārāṇi nirmmāya tanmadhyē sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
19aparaṁ nijamanō vadiṣyāmi, hē manō bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
20rē nirbōdha adya rātrau tava prāṇāstvattō nēṣyantē tata ētāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
21ataēva yaḥ kaścid īśvarasya samīpē dhanasañcayamakr̥tvā kēvalaṁ svanikaṭē sañcayaṁ karōti sōpi tādr̥śaḥ|
22atha sa śiṣyēbhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
23bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śrēṣṭhaṁ bhavati|
24kākapakṣiṇāṁ kāryyaṁ vicārayata, tē na vapanti śasyāni ca na chindanti, tēṣāṁ bhāṇḍāgārāṇi na santi kōṣāśca na santi, tathāpīśvarastēbhyō bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śrēṣṭhatarā na kiṁ?
25aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknōti, ētādr̥śō lākō yuṣmākaṁ madhyē kōsti?
26ataēva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryyē kutō bhāvayatha?
27anyacca kāmpilapuṣpaṁ kathaṁ varddhatē tadāpi vicārayata, tat kañcana śramaṁ na karōti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulēmān bahvaiśvaryyānvitōpi puṣpasyāsya sadr̥śō vibhūṣitō nāsīt|
28adya kṣētrē varttamānaṁ śvaścūllyāṁ kṣēpsyamānaṁ yat tr̥ṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi hē alpapratyayinō yuṣmāna kiṁ na paridhāpayiṣyati?
29ataēva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ētadarthaṁ mā cēṣṭadhvaṁ mā saṁdigdhvañca|
30jagatō dēvārccakā ētāni sarvvāṇi cēṣṭanatē; ēṣu vastuṣu yuṣmākaṁ prayōjanamāstē iti yuṣmākaṁ pitā jānāti|
31ataēvēśvarasya rājyārthaṁ sacēṣṭā bhavata tathā kr̥tē sarvvāṇyētāni dravyāṇi yuṣmabhyaṁ pradāyiṣyantē|
32hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
33ataēva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādr̥śē svargē nijārtham ajarē sampuṭakē 'kṣayaṁ dhanaṁ sañcinuta ca;
34yatō yatra yuṣmākaṁ dhanaṁ varttatē tatrēva yuṣmākaṁ manaḥ|
35aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;

Read lūkaḥ 12lūkaḥ 12
Compare lūkaḥ 12:6-35lūkaḥ 12:6-35