Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 4

yōhanaḥ 4:30-37

Help us?
Click on verse(s) to share them!
30tatastē nagarād bahirāgatya tātasya samīpam āyan|
31ētarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ hē gurō bhavān kiñcid bhūktāṁ|
32tataḥ sōvadad yuṣmābhiryanna jñāyatē tādr̥śaṁ bhakṣyaṁ mamāstē|
33tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kōpi kimapi bhakṣyamānīya dattavān?
34yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|
35māsacatuṣṭayē jātē śasyakarttanasamayō bhaviṣyatīti vākyaṁ yuṣmābhiḥ kiṁ nōdyatē? kintvahaṁ vadāmi, śira uttōlya kṣētrāṇi prati nirīkṣya paśyata, idānīṁ karttanayōgyāni śuklavarṇānyabhavan|
36yaśchinatti sa vētanaṁ labhatē anantāyuḥsvarūpaṁ śasyaṁ sa gr̥hlāti ca, tēnaiva vaptā chēttā ca yugapad ānandataḥ|
37itthaṁ sati vapatyēkaśchinatyanya iti vacanaṁ siddhyati|

Read yōhanaḥ 4yōhanaḥ 4
Compare yōhanaḥ 4:30-37yōhanaḥ 4:30-37