3aparañca hē prabhō bhavān yasmin prīyatē sa ēva pīḍitōstīti kathāṁ kathayitvā tasya bhaginyau prēṣitavatyau|
4tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍēyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|
5yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,
6tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
7tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradēśaṁ yāmaḥ|
8tatastē pratyavadan, hē gurō svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
9yīśuḥ pratyavadat, ēkasmin dinē kiṁ dvādaśaghaṭikā na bhavanti? kōpi divā gacchan na skhalati yataḥ sa ētajjagatō dīptiṁ prāpnōti|
10kintu rātrau gacchan skhalati yatō hētōstatra dīpti rnāsti|
11imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritōbhūd idānīṁ taṁ nidrātō jāgarayituṁ gacchāmi|
12yīśu rmr̥tau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,