Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - romiṇaḥ - romiṇaḥ 7

romiṇaḥ 7:8-14

Help us?
Click on verse(s) to share them!
8kintu vyavasthayā pāpaṁ chidraṁ prāpyāsmākam antaḥ sarvvavidhaṁ kutsitābhilāṣam ajanayat; yato vyavasthāyām avidyamānāyāṁ pāpaṁ mṛtaṁ|
9aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriye|
10itthaṁ sati jīvananimittā yājñā sā mama mṛtyujanikābhavat|
11yataḥ pāpaṁ chidraṁ prāpya vyavasthitādeśena māṁ vañcayitvā tena mām ahan|
12ataeva vyavasthā pavitrā, ādeśaśca pavitro nyāyyo hitakārī ca bhavati|
13tarhi yat svayaṁ hitakṛt tat kiṁ mama mṛtyujanakam abhavat? netthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśate tathā nideśena pāpaṁ yadatīva pātakamiva prakāśate tadarthaṁ hitopāyena mama maraṇam ajanayat|
14vyavasthātmabodhiketi vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkaro vidye|

Read romiṇaḥ 7romiṇaḥ 7
Compare romiṇaḥ 7:8-14romiṇaḥ 7:8-14