Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 20

prēritāḥ 20:5-28

Help us?
Click on verse(s) to share them!
5ētē sarvvē 'grasarāḥ santō 'smān apēkṣya trōyānagarē sthitavantaḥ|
6kiṇvaśūnyapūpōtsavadinē ca gatē sati vayaṁ philipīnagarāt tōyapathēna gatvā pañcabhi rdinaistrōyānagaram upasthāya tatra saptadinānyavātiṣṭhāma|
7saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat|
8uparisthē yasmin prakōṣṭhē sabhāṁ kr̥tvāsan tatra bahavaḥ pradīpāḥ prājvalan|
9utukhanāmā kaścana yuvā ca vātāyana upaviśan ghōrataranidrāgrastō 'bhūt tadā paulēna bahukṣaṇaṁ kathāyāṁ pracāritāyāṁ nidrāmagnaḥ sa tasmād uparisthatr̥tīyaprakōṣṭhād apatat, tatō lōkāstaṁ mr̥takalpaṁ dhr̥tvōdatōlayan|
10tataḥ paulō'varuhya tasya gātrē patitvā taṁ krōḍē nidhāya kathitavān, yūyaṁ vyākulā mā bhūta nāyaṁ prāṇai rviyuktaḥ|
11paścāt sa punaścōpari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathōpakathanē kr̥tvā prasthitavān|
12tē ca taṁ jīvantaṁ yuvānaṁ gr̥hītvā gatvā paramāpyāyitā jātāḥ|
13anantaraṁ vayaṁ pōtēnāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kr̥tvēti nirūpitavān|
14tasmāt tatrāsmābhiḥ sārddhaṁ tasmin militē sati vayaṁ taṁ nītvā mitulīnyupadvīpaṁ prāptavantaḥ|
15tasmāt pōtaṁ mōcayitvā parē'hani khīyōpadvīpasya sammukhaṁ labdhavantastasmād ēkēnāhnā sāmōpadvīpaṁ gatvā pōtaṁ lāgayitvā trōgulliyē sthitvā parasmin divasēे milītanagaram upātiṣṭhāma|
16yataḥ paula āśiyādēśē kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkr̥tavān; yasmād yadi sādhyaṁ bhavati tarhi nistārōtsavasya pañcāśattamadinē sa yirūśālamyupasthātuṁ matiṁ kr̥tavān|
17paulō milītād iphiṣaṁ prati lōkaṁ prahitya samājasya prācīnān āhūyānītavān|
18tēṣu tasya samīpam upasthitēṣu sa tēbhya imāṁ kathāṁ kathitavān, aham āśiyādēśē prathamāgamanam ārabhyādya yāvad yuṣmākaṁ sannidhau sthitvā sarvvasamayē yathācaritavān tad yūyaṁ jānītha;
19phalataḥ sarvvathā namramanāḥ san bahuśrupātēna yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhōḥ sēvāmakaravaṁ|
20kāmapi hitakathāाṁ na gōpāyitavān tāṁ pracāryya saprakāśaṁ gr̥hē gr̥hē samupadiśyēśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭē viśvasanīyaṁ
21yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|
22paśyata sāmpratam ātmanākr̥ṣṭaḥ san yirūśālamnagarē yātrāṁ karōmi, tatra māmprati yadyad ghaṭiṣyatē tānyahaṁ na jānāmi;
23kintu mayā bandhanaṁ klēśaśca bhōktavya iti pavitra ātmā nagarē nagarē pramāṇaṁ dadāti|
24tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē|
25adhunā paśyata yēṣāṁ samīpē'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kr̥tavān ētādr̥śā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha ētadapyahaṁ jānāmi|
26yuṣmabhyam aham īśvarasya sarvvān ādēśān prakāśayituṁ na nyavarttē|
27ahaṁ sarvvēṣāṁ lōkānāṁ raktapātadōṣād yannirdōṣa āsē tasyādya yuṣmān sākṣiṇaḥ karōmi|
28yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,

Read prēritāḥ 20prēritāḥ 20
Compare prēritāḥ 20:5-28prēritāḥ 20:5-28