Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - mathiḥ - mathiḥ 23

mathiḥ 23:3-24

Help us?
Click on verse(s) to share them!
3atastē yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu tēṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatastēṣāṁ vākyamātraṁ sāraṁ kāryyē kimapi nāsti|
4tē durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhēpari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti|
5kēvalaṁ lōkadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastrēṣu ca dīrghagranthīn dhārayanti;
6bhōjanabhavana uccasthānaṁ, bhajanabhavanē pradhānamāsanaṁ,
7haṭṭhē namaskāraṁ gururiti sambōdhanañcaitāni sarvvāṇi vāñchanti|
8kintu yūyaṁ gurava iti sambōdhanīyā mā bhavata, yatō yuṣmākam ēkaḥ khrīṣṭaēva guru
9ryūyaṁ sarvvē mithō bhrātaraśca| punaḥ pr̥thivyāṁ kamapi pitēti mā sambudhyadhvaṁ, yatō yuṣmākamēkaḥ svargasthaēva pitā|
10yūyaṁ nāyakēti sambhāṣitā mā bhavata, yatō yuṣmākamēkaḥ khrīṣṭaēva nāyakaḥ|
11aparaṁ yuṣmākaṁ madhyē yaḥ pumān śrēṣṭhaḥ sa yuṣmān sēviṣyatē|
12yatō yaḥ svamunnamati, sa nataḥ kariṣyatē; kintu yaḥ kaścit svamavanataṁ karōti, sa unnataḥ kariṣyatē|
13hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇḍō bhaviṣyati|
14hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamēkaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha,
15kañcana prāpya svatō dviguṇanarakabhājanaṁ taṁ kurutha|
16vata andhapathadarśakāḥ sarvvē, yūyaṁ vadatha, mandirasya śapathakaraṇāt kimapi na dēyaṁ; kintu mandirasthasuvarṇasya śapathakaraṇād dēyaṁ|
17hē mūḍhā hē andhāḥ suvarṇaṁ tatsuvarṇapāvakamandiram ētayōrubhayō rmadhyē kiṁ śrēyaḥ?
18anyacca vadatha, yajñavēdyāḥ śapathakaraṇāt kimapi na dēyaṁ, kintu taduparisthitasya naivēdyasya śapathakaraṇād dēyaṁ|
19hē mūḍhā hē andhāḥ, naivēdyaṁ tannaivēdyapāvakavēdirētayōrubhayō rmadhyē kiṁ śrēyaḥ?
20ataḥ kēnacid yajñavēdyāḥ śapathē kr̥tē taduparisthasya sarvvasya śapathaḥ kriyatē|
21kēnacit mandirasya śapathē kr̥tē mandiratannivāsinōḥ śapathaḥ kriyatē|
22kēnacit svargasya śapathē kr̥tē īśvarīyasiṁhāsanataduparyyupaviṣṭayōḥ śapathaḥ kriyatē|
23hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pōdināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; imē yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ|
24hē andhapathadarśakā yūyaṁ maśakān apasārayatha, kintu mahāṅgān grasatha|

Read mathiḥ 23mathiḥ 23
Compare mathiḥ 23:3-24mathiḥ 23:3-24