Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - lūkaḥ - lūkaḥ 24

lūkaḥ 24:1-44

Help us?
Click on verse(s) to share them!
1atha saptāhaprathamadinē'tipratyūṣē tā yōṣitaḥ sampāditaṁ sugandhidravyaṁ gr̥hītvā tadanyābhiḥ kiyatībhiḥ strībhiḥ saha śmaśānaṁ yayuḥ|
2kintu śmaśānadvārāt pāṣāṇamapasāritaṁ dr̥ṣṭvā
3tāḥ praviśya prabhō rdēhamaprāpya
4vyākulā bhavanti ētarhi tējōmayavastrānvitau dvau puruṣau tāsāṁ samīpē samupasthitau
5tasmāttāḥ śaṅkāyuktā bhūmāvadhōmukhyasyasthuḥ| tadā tau tā ūcatu rmr̥tānāṁ madhyē jīvantaṁ kutō mr̥gayatha?
6sōtra nāsti sa udasthāt|
7pāpināṁ karēṣu samarpitēna kruśē hatēna ca manuṣyaputrēṇa tr̥tīyadivasē śmaśānādutthātavyam iti kathāṁ sa galīli tiṣṭhan yuṣmabhyaṁ kathitavān tāṁ smarata|
8tadā tasya sā kathā tāsāṁ manaḥsu jātā|
9anantaraṁ śmaśānād gatvā tā ēkādaśaśiṣyādibhyaḥ sarvvēbhyastāṁ vārttāṁ kathayāmāsuḥ|
10magdalīnīmariyam, yōhanā, yākūbō mātā mariyam tadanyāḥ saṅginyō yōṣitaśca prēritēbhya ētāḥ sarvvā vārttāḥ kathayāmāsuḥ
11kintu tāsāṁ kathām anarthakākhyānamātraṁ buddhvā kōpi na pratyait|
12tadā pitara utthāya śmaśānāntikaṁ dadhāva, tatra ca prahvō bhūtvā pārśvaikasthāpitaṁ kēvalaṁ vastraṁ dadarśa; tasmādāścaryyaṁ manyamānō yadaghaṭata tanmanasi vicārayan pratasthē|
13tasminnēva dinē dvau śiyyau yirūśālamaścatuṣkrōśāntaritam immāyugrāmaṁ gacchantau
14tāsāṁ ghaṭanānāṁ kathāmakathayatāṁ
15tayōrālāpavicārayōḥ kālē yīśurāgatya tābhyāṁ saha jagāma
16kintu yathā tau taṁ na paricinutastadarthaṁ tayō rdr̥ṣṭiḥ saṁruddhā|
17sa tau pr̥ṣṭavān yuvāṁ viṣaṇṇau kiṁ vicārayantau gacchathaḥ?
18tatastayōḥ kliyapānāmā pratyuvāca yirūśālamapurē'dhunā yānyaghaṭanta tvaṁ kēvalavidēśī kiṁ tadvr̥ttāntaṁ na jānāsi?
19sa papraccha kā ghaṭanāḥ? tadā tau vaktumārēbhātē yīśunāmā yō nāsaratīyō bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākyē karmmaṇi ca śaktimānāsīt
20tam asmākaṁ pradhānayājakā vicārakāśca kēnāpi prakārēṇa kruśē viddhvā tasya prāṇānanāśayan tadīyā ghaṭanāḥ;
21kintu ya isrāyēlīyalōkān uddhārayiṣyati sa ēvāyam ityāśāsmābhiḥ kr̥tā|tadyathā tathāstu tasyā ghaṭanāyā adya dinatrayaṁ gataṁ|
22adhikantvasmākaṁ saṅginīnāṁ kiyatstrīṇāṁ mukhēbhyō'sambhavavākyamidaṁ śrutaṁ;
23tāḥ pratyūṣē śmaśānaṁ gatvā tatra tasya dēham aprāpya vyāghuṭyētvā prōktavatyaḥ svargīsadūtau dr̥ṣṭāvasmābhistau cāvādiṣṭāṁ sa jīvitavān|
24tatōsmākaṁ kaiścit śmaśānamagamyata tē'pi strīṇāṁ vākyānurūpaṁ dr̥ṣṭavantaḥ kintu taṁ nāpaśyan|
25tadā sa tāvuvāca, hē abōdhau hē bhaviṣyadvādibhiruktavākyaṁ pratyētuṁ vilambamānau;
26ētatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?
27tataḥ sa mūsāgranthamārabhya sarvvabhaviṣyadvādināṁ sarvvaśāstrē svasmin likhitākhyānābhiprāyaṁ bōdhayāmāsa|
28atha gamyagrāmābhyarṇaṁ prāpya tēnāgrē gamanalakṣaṇē darśitē
29tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dinē gatē sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gr̥haṁ yayau|
30paścādbhōjanōpavēśakālē sa pūpaṁ gr̥hītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|
31tadā tayō rdr̥ṣṭau prasannāyāṁ taṁ pratyabhijñatuḥ kintu sa tayōḥ sākṣādantardadhē|
32tatastau mithōbhidhātum ārabdhavantau gamanakālē yadā kathāmakathayat śāstrārthañcabōdhayat tadāvayō rbuddhiḥ kiṁ na prājvalat?
33tau tatkṣaṇādutthāya yirūśālamapuraṁ pratyāyayatuḥ, tatsthānē śiṣyāṇām ēkādaśānāṁ saṅgināñca darśanaṁ jātaṁ|
34tē prōcuḥ prabhurudatiṣṭhad iti satyaṁ śimōnē darśanamadācca|
35tataḥ pathaḥ sarvvaghaṭanāyāḥ pūpabhañjanēna tatparicayasya ca sarvvavr̥ttāntaṁ tau vaktumārēbhātē|
36itthaṁ tē parasparaṁ vadanti tatkālē yīśuḥ svayaṁ tēṣāṁ madhya prōtthaya yuṣmākaṁ kalyāṇaṁ bhūyād ityuvāca,
37kintu bhūtaṁ paśyāma ityanumāya tē samudvivijirē trēṣuśca|
38sa uvāca, kutō duḥkhitā bhavatha? yuṣmākaṁ manaḥsu sandēha udēti ca kutaḥ?
39ēṣōhaṁ, mama karau paśyata varaṁ spr̥ṣṭvā paśyata, mama yādr̥śāni paśyatha tādr̥śāni bhūtasya māṁsāsthīni na santi|
40ityuktvā sa hastapādān darśayāmāsa|
41tē'sambhavaṁ jñātvā sānandā na pratyayan| tataḥ sa tān papraccha, atra yuṣmākaṁ samīpē khādyaṁ kiñcidasti?
42tatastē kiyaddagdhamatsyaṁ madhu ca daduḥ
43sa tadādāya tēṣāṁ sākṣād bubhujē
44kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|

Read lūkaḥ 24lūkaḥ 24
Compare lūkaḥ 24:1-44lūkaḥ 24:1-44