Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 22

preritāḥ 22:26-30

Help us?
Click on verse(s) to share them!
26enāṁ kathāṁ śrutvā sa sahasrasenāpateḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa romiloka etasmāt sāvadhānaḥ san karmma kuru|
27tasmāt sahasrasenāpati rgatvā tamaprākṣīt tvaṁ kiṁ romilokaḥ? iti māṁ brūhi| so'kathayat satyam|
28tataḥ sahasrasenāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāpto'smi|
29itthaṁ sati ye prahāreṇa taṁ parīkṣituṁ samudyatā āsan te tasya samīpāt prātiṣṭhanta; sahasrasenāpatistaṁ romilokaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhet|
30yihūdīyalokāḥ paulaṁ kuto'pavadante tasya vṛttāntaṁ jñātuṁ vāñchan sahasrasenāpatiḥ pare'hani paulaṁ bandhanāt mocayitvā pradhānayājakān mahāsabhāyāḥ sarvvalokāśca samupasthātum ādiśya teṣāṁ sannidhau paulam avarohya sthāpitavān|

Read preritāḥ 22preritāḥ 22
Compare preritāḥ 22:26-30preritāḥ 22:26-30