Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - prakāśitaṁ - prakāśitaṁ 2

prakāśitaṁ 2:9-28

Help us?
Click on verse(s) to share them!
9tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|
10tvayā yo yaḥ kleśaḥ soḍhavyastasmāt mā bhaiṣīḥ paśya śayatāno yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣepsyati daśa dināni yāvat kleśo yuṣmāsu varttiṣyate ca| tvaṁ mṛtyuparyyantaṁ viśvāsyo bhava tenāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|
11yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jayati sa dvitīyamṛtyunā na hiṁsiṣyate|
12aparaṁ pargāmasthasamite rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa eva bhāṣate|
13tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|
14tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yato devaprasādādanāya paradāragamanāya cesrāyelaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yenāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kecit janāstatra santi|
15tathā nīkalāyatīyānāṁ śikṣāvalambinastava kecit janā api santi tadevāham ṛtīye|
16ato hetostvaṁ manaḥ parivarttaya na cedahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgena taiḥ saha yotsyāmi|
17yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā ahaṁ guptamānnāṁ bhoktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastare nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyena kenāpyavagamyate|
18aparaṁ thuyātīrāsthasamite rdūtaṁ pratīdaṁ likha| yasya locane vahniśikhāsadṛśe caraṇau ca supittalasaṅkāśau sa īśvaraputro bhāṣate,
19tava kriyāḥ prema viśvāsaḥ paricaryyā sahiṣṇutā ca mama gocarāḥ, tava prathamakriyābhyaḥ śeṣakriyāḥ śreṣṭhāstadapi jānāmi|
20tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yato yā īṣebalnāmikā yoṣit svāṁ bhaviṣyadvādinīṁ manyate veśyāgamanāya devaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyate|
21ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyaveśyākriyāto manaḥparivarttayituṁ nābhilaṣati|
22paśyāhaṁ tāṁ śayyāyāṁ nikṣepsyāmi, ye tayā sārddhaṁ vyabhicāraṁ kurvvanti te yadi svakriyābhyo manāṁsi na parāvarttayanti tarhi tānapi mahākleśe nikṣepsyāmi
23tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|
24aparam avaśiṣṭān thuyātīrasthalokān arthato yāvantastāṁ śikṣāṁ na dhārayanti ye ca kaiścit śayatānasya gambhīrārthā ucyante tān ye nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nāropayiṣyāmi;
25kintu yad yuṣmākaṁ vidyate tat mamāgamanaṁ yāvad dhārayata|
26yo jano jayati śeṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;
27pitṛto mayā yadvat kartṛtvaṁ labdhaṁ tadvat so 'pi lauhadaṇḍena tān cārayiṣyati tena mṛdbhājanānīva te cūrṇā bhaviṣyanti|
28aparam ahaṁ tasmai prabhātīyatārām api dāsyāmi|

Read prakāśitaṁ 2prakāśitaṁ 2
Compare prakāśitaṁ 2:9-28prakāśitaṁ 2:9-28