9tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|
10tvayā yo yaḥ kleśaḥ soḍhavyastasmāt mā bhaiṣīḥ paśya śayatāno yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣepsyati daśa dināni yāvat kleśo yuṣmāsu varttiṣyate ca| tvaṁ mṛtyuparyyantaṁ viśvāsyo bhava tenāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|
11yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jayati sa dvitīyamṛtyunā na hiṁsiṣyate|
12aparaṁ pargāmasthasamite rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa eva bhāṣate|
13tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|
14tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yato devaprasādādanāya paradāragamanāya cesrāyelaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yenāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kecit janāstatra santi|
15tathā nīkalāyatīyānāṁ śikṣāvalambinastava kecit janā api santi tadevāham ṛtīye|
16ato hetostvaṁ manaḥ parivarttaya na cedahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgena taiḥ saha yotsyāmi|
17yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā ahaṁ guptamānnāṁ bhoktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastare nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyena kenāpyavagamyate|
18aparaṁ thuyātīrāsthasamite rdūtaṁ pratīdaṁ likha| yasya locane vahniśikhāsadṛśe caraṇau ca supittalasaṅkāśau sa īśvaraputro bhāṣate,
19tava kriyāḥ prema viśvāsaḥ paricaryyā sahiṣṇutā ca mama gocarāḥ, tava prathamakriyābhyaḥ śeṣakriyāḥ śreṣṭhāstadapi jānāmi|
20tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yato yā īṣebalnāmikā yoṣit svāṁ bhaviṣyadvādinīṁ manyate veśyāgamanāya devaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyate|
21ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyaveśyākriyāto manaḥparivarttayituṁ nābhilaṣati|
22paśyāhaṁ tāṁ śayyāyāṁ nikṣepsyāmi, ye tayā sārddhaṁ vyabhicāraṁ kurvvanti te yadi svakriyābhyo manāṁsi na parāvarttayanti tarhi tānapi mahākleśe nikṣepsyāmi
23tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|
24aparam avaśiṣṭān thuyātīrasthalokān arthato yāvantastāṁ śikṣāṁ na dhārayanti ye ca kaiścit śayatānasya gambhīrārthā ucyante tān ye nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nāropayiṣyāmi;
25kintu yad yuṣmākaṁ vidyate tat mamāgamanaṁ yāvad dhārayata|
26yo jano jayati śeṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;
27pitṛto mayā yadvat kartṛtvaṁ labdhaṁ tadvat so 'pi lauhadaṇḍena tān cārayiṣyati tena mṛdbhājanānīva te cūrṇā bhaviṣyanti|
28aparam ahaṁ tasmai prabhātīyatārām api dāsyāmi|