Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - prakāśitaṁ

prakāśitaṁ 12

Help us?
Click on verse(s) to share them!
1tataḥ paraṁ svarge mahācitraṁ dṛṣṭaṁ yoṣidekāsīt sā parihitasūryyā candraśca tasyāścaraṇayoradho dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|
2sā garbhavatī satī prasavavedanayā vyathitārttarāvam akarot|
3tataḥ svarge 'param ekaṁ citraṁ dṛṣṭaṁ mahānāga eka upātiṣṭhat sa lohitavarṇastasya sapta śirāṁsi sapta śṛṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|
4sa svalāṅgūlena gaganasthanakṣatrāṇāṁ tṛtīyāṁśam avamṛjya pṛthivyāṁ nyapātayat| sa eva nāgo navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yoṣito 'ntike 'tiṣṭhat|
5sā tu puṁsantānaṁ prasūtā sa eva lauhamayarājadaṇḍena sarvvajātīścārayiṣyati, kiñca tasyāḥ santāna īśvarasya samīpaṁ tadīyasiṁhāsanasya ca sannidhim uddhṛtaḥ|
6sā ca yoṣit prāntaraṁ palāyitā yatastatreśvareṇa nirmmita āśrame ṣaṣṭhyadhikaśatadvayādhikasahasradināni tasyāḥ pālanena bhavitavyaṁ|
7tataḥ paraṁ svarge saṁgrāma upāpiṣṭhat mīkhāyelastasya dūtāśca tena nāgena sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan
8yataḥ svarge teṣāṁ sthānaṁ puna rnāvidyata|
9aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|
10tataḥ paraṁ svarge uccai rbhāṣamāṇo ravo 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaiveśvarasya naḥ| tathā tenābhiṣiktasya trātuḥ parākramo 'bhavatṁ|| yato nipātito 'smākaṁ bhrātṛṇāṁ so 'bhiyojakaḥ| yeneśvarasya naḥ sākṣāt te 'dūṣyanta divāniśaṁ||
11meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|
12tasmād ānandatu svargo hṛṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpo yuvāmevākramiṣyati| yuvayoravatīrṇo yat śaitāno 'tīva kāpanaḥ| alpo me samayo 'styetaccāpi tenāvagamyate||
13anantaraṁ sa nāgaḥ pṛthivyāṁ svaṁ nikṣiptaṁ vilokya tāṁ putraprasūtāṁ yoṣitam upādravat|
14tataḥ sā yoṣit yat svakīyaṁ prāntarasthāśramaṁ pratyutpatituṁ śaknuyāt tadarthaṁ mahākurarasya pakṣadvayaṁ tasvai dattaṁ, sā tu tatra nāgato dūre kālaikaṁ kāladvayaṁ kālārddhañca yāvat pālyate|
15kiñca sa nāgastāṁ yoṣitaṁ srotasā plāvayituṁ svamukhāt nadīvat toyāni tasyāḥ paścāt prākṣipat|
16kintu medinī yoṣitam upakurvvatī nijavadanaṁ vyādāya nāgamukhād udgīrṇāṁ nadīm apivat|
17tato nāgo yoṣite kruddhvā tadvaṁśasyāvaśiṣṭalokairarthato ya īśvarasyājñāḥ pālayanti yīśoḥ sākṣyaṁ dhārayanti ca taiḥ saha yoddhuṁ nirgatavān|