Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - prakāśitaṁ

prakāśitaṁ 17

Help us?
Click on verse(s) to share them!
1tadanantaraṁ teṣāṁ saptakaṁsadhāriṇāṁ saptadūtānām eka āgatya māṁ sambhāṣyāvadat, atrāgaccha, medinyā narapatayo yayā veśyayā sārddhaṁ vyabhicārakarmma kṛtavantaḥ,
2yasyā vyabhicāramadena ca pṛthivīnivāsino mattā abhavan tasyā bahutoyeṣūpaviṣṭāyā mahāveśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|
3tato 'ham ātmanāviṣṭastena dūtena prāntaraṁ nītastatra nindānāmabhiḥ paripūrṇaṁ saptaśirobhi rdaśaśṛṅgaiśca viśiṣṭaṁ sindūravarṇaṁ paśumupaviṣṭā yoṣidekā mayā dṛṣṭā|
4sā nārī kṛṣṇalohitavarṇaṁ sindūravarṇañca paricchadaṁ dhārayati svarṇamaṇimuktābhiśca vibhūṣitāsti tasyāḥ kare ghṛṇārhadravyaiḥ svavyabhicārajātamalaiśca paripūrṇa ekaḥ suvarṇamayaḥ kaṁso vidyate|
5tasyā bhāle nigūḍhavākyamidaṁ pṛthivīsthaveśyānāṁ ghṛṇyakriyāṇāñca mātā mahābābiliti nāma likhitam āste|
6mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|
7tataḥ sa dūto mām avadat kutastavāścaryyajñānaṁ jāyate? asyā yoṣitastadvāhanasya saptaśirobhi rdaśaśṛṅgaiśca yuktasya paśośca nigūḍhabhāvam ahaṁ tvāṁ jñāpayāmi|
8tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante|
9atra jñānayuktayā buddhyā prakāśitavyaṁ| tāni saptaśirāṁsi tasyā yoṣita upaveśanasthānasvarūpāḥ saptagirayaḥ sapta rājānaśca santi|
10teṣāṁ pañca patitā ekaśca varttamānaḥ śeṣaścādyāpyanupasthitaḥ sa yadopasthāsyati tadāpi tenālpakālaṁ sthātavyaṁ|
11yaḥ paśurāsīt kintvidānīṁ na varttate sa evāṣṭamaḥ, sa saptānām eko 'sti vināśaṁ gamiṣyati ca|
12tvayā dṛṣṭāni daśaśṛṅgāṇyapi daśa rājānaḥ santiḥ, adyāpi tai rājyaṁ na prāptaṁ kintu muhūrttamekaṁ yāvat paśunā sārddhaṁ te rājāna iva prabhutvaṁ prāpsyanti|
13ta ekamantraṇā bhaviṣyanti svakīyaśaktiprabhāvau paśave dāsyanti ca|
14te meṣaśāvakena sārddhaṁ yotsyanti, kintu meṣaśāvakastān jeṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅgino 'pyāhūtā abhirucitā viśvāsyāśca|
15aparaṁ sa mām avadat sā veśyā yatropaviśati tāni toyāni lokā janatā jātayo nānābhāṣāvādinaśca santi|
16tvayā dṛṣṭāni daśa śṛṅgāṇi paśuśceme tāṁ veśyām ṛtīyiṣyante dīnāṁ nagnāñca kariṣyanti tasyā māṁsāni bhokṣyante vahninā tāṁ dāhayiṣyanti ca|
17yata īśvarasya vākyāni yāvat siddhiṁ na gamiṣyanti tāvad īśvarasya manogataṁ sādhayitum ekāṁ mantraṇāṁ kṛtvā tasmai paśave sveṣāṁ rājyaṁ dātuñca teṣāṁ manāṁsīśvareṇa pravarttitāni|
18aparaṁ tvayā dṛṣṭā yoṣit sā mahānagarī yā pṛthivyā rājñām upari rājatvaṁ kurute|