Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - prakāśitaṁ

prakāśitaṁ 20

Help us?
Click on verse(s) to share them!
1tataḥ paraṁ svargād avarohan eko dūto mayā dṛṣṭastasya kare ramātalasya kuñjikā mahāśṛṅkhalañcaikaṁ tiṣṭhataḥ|
2aparaṁ nāgo 'rthataḥ yo vṛddhaḥ sarpo 'pavādakaḥ śayatānaścāsti tameva dhṛtvā varṣasahasraṁ yāvad baddhavān|
3aparaṁ rasātale taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavet tāvad bhinnajātīyāstena puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mocanena bhavitavyaṁ|
4anantaraṁ mayā siṁhāsanāni dṛṣṭāni tatra ye janā upāviśan tebhyo vicārabhāro 'dīyata; anantaraṁ yīśoḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yeṣāṁ śiraśchedanaṁ kṛtaṁ paśostadīyapratimāyā vā pūjā yai rna kṛtā bhāle kare vā kalaṅko 'pi na dhṛtasteṣām ātmāno 'pi mayā dṛṣṭāḥ, te prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭena sārddhaṁ rājatvamakurvvan|
5kintvavaśiṣṭā mṛtajanāstasya varṣasahasrasya samāpteḥ pūrvvaṁ jīvanaṁ na prāpan|
6eṣā prathamotthitiḥ| yaḥ kaścit prathamāyā utthiteraṁśī sa dhanyaḥ pavitraśca| teṣu dvitīyamṛtyoḥ ko 'pyadhikāro nāsti ta īśvarasya khrīṣṭasya ca yājakā bhaviṣyanti varṣasahasraṁ yāvat tena saha rājatvaṁ kariṣyanti ca|
7varṣasahasre samāpte śayatānaḥ svakārāto mokṣyate|
8tataḥ sa pṛthivyāścaturdikṣu sthitān sarvvajātīyān viśeṣato jūjākhyān mājūjākhyāṁśca sāmudrasikatāvad bahusaṁkhyakān janān bhramayitvā yuddhārthaṁ saṁgrahītuṁ nirgamiṣyati|
9tataste meेdinyāḥ prasthenāgatya pavitralokānāṁ durgaṁ priyatamāṁ nagarīñca veṣṭitavantaḥ kintvīśvareṇa nikṣipto 'gnirākāśāt patitvā tān khāditavān|
10teṣāṁ bhramayitā ca śayatāno vahnigandhakayo rhrade 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat te divāniśaṁ yātanāṁ bhokṣyante|
11tataḥ śuklam ekaṁ mahāsiṁhāsanaṁ mayā dṛṣṭaṁ tadupaviṣṭo 'pi dṛṣṭastasya vadanāntikād bhūnabhomaṇḍale palāyetāṁ punastābhyāṁ sthānaṁ na labdhaṁ|
12aparaṁ kṣudrā mahāntaśca sarvve mṛtā mayā dṛṣṭāḥ, te siṁhāsanasyāntike 'tiṣṭhan granthāśca vyastīryyanta jīvanapustakākhyam aparam ekaṁ pustakamapi vistīrṇaṁ| tatra grantheṣu yadyat likhitaṁ tasmāt mṛtānām ekaikasya svakriyānuyāyī vicāraḥ kṛtaḥ|
13tadānīṁ samudreṇa svāntarasthā mṛtajanāḥ samarpitāḥ, mṛtyuparalokābhyāmapi svāntarasthā mṛtajanāḥ sarmipatāḥ, teṣāñcaikaikasya svakriyānuyāyī vicāraḥ kṛtaḥ|
14aparaṁ mṛtyuparalokau vahnihrade nikṣiptau, eṣa eva dvitīyo mṛtyuḥ|
15yasya kasyacit nāma jīvanapustake likhitaṁ nāvidyata sa eva tasmin vahnihrade nyakṣipyata|