Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 3

prēritāḥ 3:8-14

Help us?
Click on verse(s) to share them!
8tatō gamanāgamanē kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9tataḥ sarvvē lōkāstaṁ gamanāgamanē kurvvantam īśvaraṁ dhanyaṁ vadantañca vilōkya
10mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan|
11yaḥ khañjaḥ svasthōbhavat tēna pitarayōhanōḥ karayōrdhṭatayōḥ satōḥ sarvvē lōkā sannidhim āgacchan|
12tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha?
13yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|
14kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ|

Read prēritāḥ 3prēritāḥ 3
Compare prēritāḥ 3:8-14prēritāḥ 3:8-14