Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 23

prēritāḥ 23:9-31

Help us?
Click on verse(s) to share them!
9tataḥ parasparam atiśayakōlāhalē samupasthitē phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhantō 'kathayan, ētasya mānavasya kamapi dōṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta ēnaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyēna na yōtsyāmaḥ|
10tasmād atīva bhinnavākyatvē sati tē paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasēnāpatiḥ sēnāgaṇaṁ tatsthānaṁ yātuṁ sabhātō balāt paulaṁ dhr̥tvā durgaṁ nētañcājñāpayat|
11rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|
12dinē samupasthitē sati kiyantō yihūdīyalōkā ēkamantraṇāḥ santaḥ paulaṁ na hatvā bhōjanapānē kariṣyāma iti śapathēna svān abadhnan|
13catvāriṁśajjanēbhyō'dhikā lōkā iti paṇam akurvvan|
14tē mahāyājakānāṁ prācīnalōkānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhōkṣyāmahē dr̥ḍhēnānēna śapathēna baddhvā abhavāma|
15ataēva sāmprataṁ sabhāsadlōkaiḥ saha vayaṁ tasmin kañcid viśēṣavicāraṁ kariṣyāmastadarthaṁ bhavān śvō 'smākaṁ samīpaṁ tam ānayatviti sahasrasēnāpatayē nivēdanaṁ kuruta tēna yuṣmākaṁ samīpaṁ upasthitēḥ pūrvvaṁ vayaṁ taṁ hantu sajjiṣyāma|
16tadā paulasya bhāginēyastēṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|
17tasmāt paula ēkaṁ śatasēnāpatim āhūya vākyamidam bhāṣitavān sahasrasēnāpatēḥ samīpē'sya yuvamanuṣyasya kiñcinnivēdanam āstē, tasmāt tatsavidham ēnaṁ naya|
18tataḥ sa tamādāya sahasrasēnāpatēḥ samīpam upasthāya kathitavān, bhavataḥ samīpē'sya kimapi nivēdanamāstē tasmāt bandiḥ paulō māmāhūya bhavataḥ samīpam ēnam ānētuṁ prārthitavān|
19tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya|
20tataḥ sōkathayat, yihūdīyalākāḥ paulē kamapi viśēṣavicāraṁ chalaṁ kr̥tvā taṁ sabhāṁ nētuṁ bhavataḥ samīpē nivēdayituṁ amantrayan|
21kintu mavatā tanna svīkarttavyaṁ yatastēṣāṁ madhyēvarttinaścatvāriṁśajjanēbhyō 'dhikalōkā ēkamantraṇā bhūtvā paulaṁ na hatvā bhōjanaṁ pānañca na kariṣyāma iti śapathēna baddhāḥ santō ghātakā iva sajjitā idānīṁ kēvalaṁ bhavatō 'numatim apēkṣantē|
22yāmimāṁ kathāṁ tvaṁ nivēditavān tāṁ kasmaicidapi mā kathayētyuktvā sahasrasēnāpatistaṁ yuvānaṁ visr̥ṣṭavān|
23anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ|
24paulam ārōhayituṁ phīlikṣādhipatēḥ samīpaṁ nirvvighnaṁ nētuñca vāhanāni samupasthāpayataṁ|
25aparaṁ sa patraṁ likhitvā dattavān tallikhitamētat,
26mahāmahimaśrīyuktaphīlikṣādhipatayē klaudiyaluṣiyasya namaskāraḥ|
27yihūdīyalōkāḥ pūrvvam ēnaṁ mānavaṁ dhr̥tvā svahastai rhantum udyatā ētasminnantarē sasainyōhaṁ tatrōpasthāya ēṣa janō rōmīya iti vijñāya taṁ rakṣitavān|
28kinnimittaṁ tē tamapavadantē tajjñātuṁ tēṣā sabhāṁ tamānāyitavān|
29tatastēṣāṁ vyavasthāyā viruddhayā kayācana kathayā sō'pavāditō'bhavat, kintu sa śr̥ṅkhalabandhanārhō vā prāṇanāśārhō bhavatīdr̥śaḥ kōpyaparādhō mayāsya na dr̥ṣṭaḥ|
30tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā ētāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamēnaṁ prēṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|
31sainyagaṇa ājñānusārēṇa paulaṁ gr̥hītvā tasyāṁ rajanyām āntipātrinagaram ānayat|

Read prēritāḥ 23prēritāḥ 23
Compare prēritāḥ 23:9-31prēritāḥ 23:9-31