Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 23

preritāḥ 23:9-31

Help us?
Click on verse(s) to share them!
9tataḥ parasparam atiśayakolāhale samupasthite phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhanto 'kathayan, etasya mānavasya kamapi doṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta enaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyena na yotsyāmaḥ|
10tasmād atīva bhinnavākyatve sati te paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasenāpatiḥ senāgaṇaṁ tatsthānaṁ yātuṁ sabhāto balāt paulaṁ dhṛtvā durgaṁ netañcājñāpayat|
11rātro prabhustasya samīpe tiṣṭhan kathitavān he paula nirbhayo bhava yathā yirūśālamnagare mayi sākṣyaṁ dattavān tathā romānagarepi tvayā dātavyam|
12dine samupasthite sati kiyanto yihūdīyalokā ekamantraṇāḥ santaḥ paulaṁ na hatvā bhojanapāne kariṣyāma iti śapathena svān abadhnan|
13catvāriṁśajjanebhyo'dhikā lokā iti paṇam akurvvan|
14te mahāyājakānāṁ prācīnalokānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhokṣyāmahe dṛḍhenānena śapathena baddhvā abhavāma|
15ataeva sāmprataṁ sabhāsadlokaiḥ saha vayaṁ tasmin kañcid viśeṣavicāraṁ kariṣyāmastadarthaṁ bhavān śvo 'smākaṁ samīpaṁ tam ānayatviti sahasrasenāpataye nivedanaṁ kuruta tena yuṣmākaṁ samīpaṁ upasthiteḥ pūrvvaṁ vayaṁ taṁ hantu sajjiṣyāma|
16tadā paulasya bhāgineyasteṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|
17tasmāt paula ekaṁ śatasenāpatim āhūya vākyamidam bhāṣitavān sahasrasenāpateḥ samīpe'sya yuvamanuṣyasya kiñcinnivedanam āste, tasmāt tatsavidham enaṁ naya|
18tataḥ sa tamādāya sahasrasenāpateḥ samīpam upasthāya kathitavān, bhavataḥ samīpe'sya kimapi nivedanamāste tasmāt bandiḥ paulo māmāhūya bhavataḥ samīpam enam ānetuṁ prārthitavān|
19tadā sahasrasenāpatistasya hastaṁ dhṛtvā nirjanasthānaṁ nītvā pṛṣṭhavān tava kiṁ nivedanaṁ? tat kathaya|
20tataḥ sokathayat, yihūdīyalākāḥ paule kamapi viśeṣavicāraṁ chalaṁ kṛtvā taṁ sabhāṁ netuṁ bhavataḥ samīpe nivedayituṁ amantrayan|
21kintu mavatā tanna svīkarttavyaṁ yatasteṣāṁ madhyevarttinaścatvāriṁśajjanebhyo 'dhikalokā ekamantraṇā bhūtvā paulaṁ na hatvā bhojanaṁ pānañca na kariṣyāma iti śapathena baddhāḥ santo ghātakā iva sajjitā idānīṁ kevalaṁ bhavato 'numatim apekṣante|
22yāmimāṁ kathāṁ tvaṁ niveditavān tāṁ kasmaicidapi mā kathayetyuktvā sahasrasenāpatistaṁ yuvānaṁ visṛṣṭavān|
23anantaraṁ sahasrasenāpati rdvau śatasenāpatī āhūyedam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dve śate ghoṭakārohisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dve śate ca janān sajjitān kurutaṁ|
24paulam ārohayituṁ phīlikṣādhipateḥ samīpaṁ nirvvighnaṁ netuñca vāhanāni samupasthāpayataṁ|
25aparaṁ sa patraṁ likhitvā dattavān tallikhitametat,
26mahāmahimaśrīyuktaphīlikṣādhipataye klaudiyaluṣiyasya namaskāraḥ|
27yihūdīyalokāḥ pūrvvam enaṁ mānavaṁ dhṛtvā svahastai rhantum udyatā etasminnantare sasainyohaṁ tatropasthāya eṣa jano romīya iti vijñāya taṁ rakṣitavān|
28kinnimittaṁ te tamapavadante tajjñātuṁ teṣā sabhāṁ tamānāyitavān|
29tatasteṣāṁ vyavasthāyā viruddhayā kayācana kathayā so'pavādito'bhavat, kintu sa śṛṅkhalabandhanārho vā prāṇanāśārho bhavatīdṛśaḥ kopyaparādho mayāsya na dṛṣṭaḥ|
30tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā etāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamenaṁ preṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|
31sainyagaṇa ājñānusāreṇa paulaṁ gṛhītvā tasyāṁ rajanyām āntipātrinagaram ānayat|

Read preritāḥ 23preritāḥ 23
Compare preritāḥ 23:9-31preritāḥ 23:9-31