Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - philipinaḥ

philipinaḥ 4

Help us?
Click on verse(s) to share them!
1he madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, he mama snehapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|
2he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|
3he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|
4yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|
5yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyate|
6yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣaye svaprārthanīyam īśvarāya nivedayata|
7tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|
8he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|
9yūyaṁ māṁ dṛṣṭvā śrutvā ca yadyat śikṣitavanto gṛhītavantaśca tadevācarata tasmāt śāntidāyaka īśvaro yuṣmābhiḥ sārddhaṁ sthāsyati|
10mamopakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnot idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādo'jāyata|
11ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yato mama yā kācid avasthā bhavet tasyāṁ santoṣṭum aśikṣayaṁ|
12daridratāṁ bhoktuṁ śaknomi dhanāḍhyatām api bhoktuṁ śaknomi sarvvathā sarvvaviṣayeṣu vinīto'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagato'smi|
13mama śaktidāyakena khrīṣṭena sarvvameva mayā śakyaṁ bhavati|
14kintu yuṣmābhi rdainyanivāraṇāya mām upakṛtya satkarmmākāri|
15he philipīyalokāḥ, susaṁvādasyodayakāle yadāhaṁ mākidaniyādeśāt pratiṣṭhe tadā kevalān yuṣmān vināparayā kayāpi samityā saha dānādānayo rmama ko'pi sambandho nāsīd iti yūyamapi jānītha|
16yato yuṣmābhi rmama prayojanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ preṣitaṁ|
17ahaṁ yad dānaṁ mṛgaye tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mṛgaye|
18kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|

19mameśvaro'pi khrīṣṭena yīśunā svakīyavibhavanidhitaḥ prayojanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ deyāt|
20asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen|
21yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātaro yūṣmān namaskurvvate|
22sarvve pavitralokā viśeṣataḥ kaisarasya parijanā yuṣmān namaskurvvate|
23asmākaṁ prabho ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmen|