Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - lūkaḥ - lūkaḥ 7

lūkaḥ 7:19-30

Help us?
Click on verse(s) to share them!
19sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ prēṣayāmāsa, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ kiṁ sa ēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ?
20paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ, kiṁ saēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yōhan majjaka āvāṁ prēṣitavān|
21tasmin daṇḍē yīśūrōgiṇō mahāvyādhimatō duṣṭabhūtagrastāṁśca bahūn svasthān kr̥tvā, anēkāndhēbhyaścakṣuṁṣi dattvā pratyuvāca,
22yuvāṁ vrajatam andhā nētrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyantē, badhirāḥ śravaṇāni mr̥tāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpēṣu susaṁvādaḥ pracāryyatē, yaṁ prati vighnasvarūpōhaṁ na bhavāmi sa dhanyaḥ,
23ētāni yāni paśyathaḥ śr̥ṇuthaśca tāni yōhanaṁ jñāpayatam|
24tayō rdūtayō rgatayōḥ satō ryōhani sa lōkān vaktumupacakramē, yūyaṁ madhyēprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?
25yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu yē sūkṣmamr̥duvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjatē ca tē rājadhānīṣu tiṣṭhanti|
26tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ kintu sa pumān bhaviṣyadvādinōpi śrēṣṭha ityahaṁ yuṣmān vadāmi;
27paśya svakīyadūtantu tavāgra prēṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthē lipiriyam āstē sa ēva yōhan|
28atō yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhyē yōhanō majjakāt śrēṣṭhaḥ kōpi nāsti, tatrāpi īśvarasya rājyē yaḥ sarvvasmāt kṣudraḥ sa yōhanōpi śrēṣṭhaḥ|
29aparañca sarvvē lōkāḥ karamañcāyinaśca tasya vākyāni śrutvā yōhanā majjanēna majjitāḥ paramēśvaraṁ nirdōṣaṁ mēnirē|
30kintu phirūśinō vyavasthāpakāśca tēna na majjitāḥ svān pratīśvarasyōpadēśaṁ niṣphalam akurvvan|

Read lūkaḥ 7lūkaḥ 7
Compare lūkaḥ 7:19-30lūkaḥ 7:19-30