Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 11

lūkaḥ 11:39-49

Help us?
Click on verse(s) to share them!
39tadā prabhustaṁ provāca yūyaṁ phirūśilokāḥ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40he sarvve nirbodhā yo bahiḥ sasarja sa eva kimanta rna sasarja?
41tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvare prema ca parityajya podināyā arudādīnāṁ sarvveṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śeṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43hā hā phirūśino yūyaṁ bhajanagehe proccāsane āpaṇeṣu ca namaskāreṣu prīyadhve|
44vata kapaṭino'dhyāpakāḥ phirūśinaśca lokāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādṛgaprakāśitaśmaśānavād bhavatha|
45tadānīṁ vyavasthāpakānām ekā yīśumavadat, he upadeśaka vākyenedṛśenāsmāsvapi doṣam āropayasi|
46tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ekāṅguुlyāpi tān bhārān na spṛśatha|
47hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādino'vadhiṣusteṣāṁ śmaśānāni yūyaṁ nirmmātha|
48tenaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhve tadeva sapramāṇaṁ kurutha ca, yataste tānavadhiṣuḥ yūyaṁ teṣāṁ śmaśānāni nirmmātha|
49ataeva īśvarasya śāstre proktamasti teṣāmantike bhaviṣyadvādinaḥ preritāṁśca preṣayiṣyāmi tataste teṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|

Read lūkaḥ 11lūkaḥ 11
Compare lūkaḥ 11:39-49lūkaḥ 11:39-49