2śimonpitaraḥ yamajathomā gālīlīyakānnānagaranivāsī nithanel sivadeḥ putrāvanyau dvau śiṣyau caiteṣvekatra militeṣu śimonpitaro'kathayat matsyān dhartuṁ yāmi|
3tataste vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā te bahirgatāḥ santaḥ kṣipraṁ nāvam ārohan kintu tasyāṁ rajanyām ekamapi na prāpnuvan|
4prabhāte sati yīśustaṭe sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5tadā yīśurapṛcchat, he vatsā sannidhau kiñcit khādyadravyam āste? te'vadan kimapi nāsti|
6tadā so'vadat naukāyā dakṣiṇapārśve jālaṁ nikṣipata tato lapsyadhve, tasmāt tai rnikṣipte jāle matsyā etāvanto'patan yena te jālamākṛṣya nottolayituṁ śaktāḥ|
7tasmād yīśoḥ priyatamaśiṣyaḥ pitarāyākathayat eṣa prabhu rbhavet, eṣa prabhuriti vācaṁ śrutvaiva śimon nagnatāheto rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|