Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 13

yohanaḥ 13:8-34

Help us?
Click on verse(s) to share them!
8tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti|
9tadā śimonpitaraḥ kathitavān he prabho tarhi kevalapādau na, mama hastau śiraśca prakṣālayatu|
10tato yīśuravadad yo jano dhautastasya sarvvāṅgapariṣkṛtatvāt pādau vinānyāṅgasya prakṣālanāpekṣā nāsti| yūyaṁ pariṣkṛtā iti satyaṁ kintu na sarvve,
11yato yo janastaṁ parakareṣu samarpayiṣyati taṁ sa jñātavāna; ataeva yūyaṁ sarvve na pariṣkṛtā imāṁ kathāṁ kathitavān|
12itthaṁ yīśusteṣāṁ pādān prakṣālya vastraṁ paridhāyāsane samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?
13yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|
14yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|
15ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ekaṁ panthānaṁ darśitavān|
16ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabho rdāso na mahān prerakācca prerito na mahān|
17imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|
18sarvveṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, ye mama manonītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yo bhuṅkte matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa eṣa mānavaḥ|yadetad dharmmapustakasya vacanaṁ tadanusāreṇāvaśyaṁ ghaṭiṣyate|
19ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāso jāyate tadarthaṁ etādṛśaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|
20ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā preritaṁ janaṁ yo gṛhlāti sa māmeva gṛhlāti yaśca māṁ gṛhlāti sa matprerakaṁ gṛhlāti|
21etāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam eko jano māṁ parakareṣu samarpayiṣyati|
22tataḥ sa kamuddiśya kathāmetāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālokayituṁ prārabhanta|
23tasmin samaye yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|
24śimonpitarastaṁ saṅketenāvadat, ayaṁ kamuddiśya kathāmetām kathayatīti pṛccha|
25tadā sa yīśo rvakṣaḥsthalam avalambya pṛṣṭhavān, he prabho sa janaḥ kaḥ?
26tato yīśuḥ pratyavadad ekakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saeva saḥ; paścāt pūpakhaṇḍamekaṁ majjayitvā śimonaḥ putrāya īṣkariyotīyāya yihūdai dattavān|
27tasmin datte sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|
28kintu sa yenāśayena tāṁ kathāmakathāyat tam upaviṣṭalokānāṁ kopi nābudhyata;
29kintu yihūdāḥ samīpe mudrāsampuṭakasthiteḥ kecid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ kretuṁ vā daridrebhyaḥ kiñcid vitarituṁ kathitavān|
30tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|
31yihūde bahirgate yīśurakathayad idānīṁ mānavasutasya mahimā prakāśate teneśvarasyāpi mahimā prakāśate|
32yadi teneśvarasya mahimā prakāśate tarhīśvaropi svena tasya mahimānaṁ prakāśayiṣyati tūrṇameva prakāśayiṣyati|
33he vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āse, tataḥ paraṁ māṁ mṛgayiṣyadhve kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyebhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|
34yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|

Read yohanaḥ 13yohanaḥ 13
Compare yohanaḥ 13:8-34yohanaḥ 13:8-34