4aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?
5tathā svāntaḥkaraṇasya kaṭhoratvāt khedarāhityācceśvarasya nyāyyavicāraprakāśanasya krodhasya ca dinaṁ yāvat kiṁ svārthaṁ kopaṁ sañcinoṣi?
6kintu sa ekaikamanujāya tatkarmmānusāreṇa pratiphalaṁ dāsyati;
7vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati|
8aparaṁ ye janāḥ satyadharmmam agṛhītvā viparītadharmmam gṛhlanti tādṛśā virodhijanāḥ kopaṁ krodhañca bhokṣyante|
9ā yihūdino'nyadeśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi te sarvve duḥkhaṁ yātanāñca gamiṣyanti;
10kintu ā yihūdino bhinnadeśiparyyantā yāvantaḥ satkarmmakāriṇo lokāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|
11īśvarasya vicāre pakṣapāto nāsti|
12alabdhavyavasthāśāstrai ryaiḥ pāpāni kṛtāni vyavasthāśāstrālabdhatvānurūpasteṣāṁ vināśo bhaviṣyati; kintu labdhavyavasthāśāstrā ye pāpānyakurvvan vyavasthānusārādeva teṣāṁ vicāro bhaviṣyati|
13vyavasthāśrotāra īśvarasya samīpe niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa eva sapuṇyā bhaviṣyanti|
14yato 'labdhavyavasthāśāstrā bhinnadeśīyalokā yadi svabhāvato vyavasthānurūpān ācārān kurvvanti tarhyalabdhaśāstrāḥ santo'pi te sveṣāṁ vyavasthāśāstramiva svayameva bhavanti|
15teṣāṁ manasi sākṣisvarūpe sati teṣāṁ vitarkeṣu ca kadā tān doṣiṇaḥ kadā vā nirdoṣān kṛtavatsu te svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayameva dadati|
16yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|