Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - romiṇaḥ - romiṇaḥ 11

romiṇaḥ 11:29-35

Help us?
Click on verse(s) to share them!
29yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati|
30ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad
31idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate|
32īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati|
33aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|
34parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat?
35ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ?

Read romiṇaḥ 11romiṇaḥ 11
Compare romiṇaḥ 11:29-35romiṇaḥ 11:29-35