Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 3

prēritāḥ 3:4-15

Help us?
Click on verse(s) to share them!
4tasmād yōhanā sahitaḥ pitarastam ananyadr̥ṣṭyā nirīkṣya prōktavān āvāṁ prati dr̥ṣṭiṁ kuru|
5tataḥ sa kiñcit prāptyāśayā tau prati dr̥ṣṭiṁ kr̥tavān|
6tadā pitarō gaditavān mama nikaṭē svarṇarūpyādi kimapi nāsti kintu yadāstē tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamanē kuru|
7tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhr̥tvā tam udatōlayat; tēna tatkṣaṇāt tasya janasya pādagulphayōḥ sabalatvāt sa ullamphya prōtthāya gamanāgamanē 'karōt|
8tatō gamanāgamanē kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9tataḥ sarvvē lōkāstaṁ gamanāgamanē kurvvantam īśvaraṁ dhanyaṁ vadantañca vilōkya
10mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan|
11yaḥ khañjaḥ svasthōbhavat tēna pitarayōhanōḥ karayōrdhṭatayōḥ satōḥ sarvvē lōkā sannidhim āgacchan|
12tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha?
13yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|
14kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ|
15paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|

Read prēritāḥ 3prēritāḥ 3
Compare prēritāḥ 3:4-15prēritāḥ 3:4-15