Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 28

prēritāḥ 28:6-22

Help us?
Click on verse(s) to share them!
6tatō viṣajvālayā ētasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lōkā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipadō'ghaṭanāt tē tadviparītaṁ vijñāya bhāṣitavanta ēṣa kaścid dēvō bhavēt|
7publiyanāmā jana ēkastasyōpadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa janō'smān nijagr̥haṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarōt|
8tadā tasya publiyasya pitā jvarātisārēṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kr̥tvā tasya gātrē hastaṁ samarpya taṁ svasthaṁ kr̥tavān|
9itthaṁ bhūtē tadvīpanivāsina itarēpi rōgilōkā āgatya nirāmayā abhavan|
10tasmāttē'smākam atīva satkāraṁ kr̥tavantaḥ, viśēṣataḥ prasthānasamayē prayōjanīyāni nānadravyāṇi dattavantaḥ|
11itthaṁ tatra triṣu māsēṣu gatēṣu yasya cihnaṁ diyaskūrī tādr̥śa ēkaḥ sikandarīyanagarasya pōtaḥ śītakālaṁ yāpayan tasmin upadvīpē 'tiṣṭhat tamēva pōtaṁ vayam āruhya yātrām akurmma|
12tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|
13tasmād āvr̥tya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlyē sati parasmin divasē patiyalīnagaram upātiṣṭhāma|
14tatō'smāsu tatratyaṁ bhrātr̥gaṇaṁ prāptēṣu tē svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ rōmānagaram pratyagacchāma|
15tasmāt tatratyāḥ bhrātarō'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agrēsarāḥ santōsmān sākṣāt karttum āgaman; tēṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān|
16asmāsu rōmānagaraṁ gatēṣu śatasēnāpatiḥ sarvvān bandīn pradhānasēnāpatēḥ samīpē samārpayat kintu paulāya svarakṣakapadātinā saha pr̥thag vastum anumatiṁ dattavān|
17dinatrayāt paraṁ paulastaddēśasthān pradhānayihūdina āhūtavān tatastēṣu samupasthitēṣu sa kathitavān, hē bhrātr̥gaṇa nijalōkānāṁ pūrvvapuruṣāṇāṁ vā rītē rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsinō lōkā māṁ bandiṁ kr̥tvā rōmilōkānāṁ hastēṣu samarpitavantaḥ|
18rōmilōkā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mōcayitum aicchan;
19kintu yihūdilōkānām āpattyā mayā kaisararājasya samīpē vicārasya prārthanā karttavyā jātā nōcēt nijadēśīyalōkān prati mama kōpyabhiyōgō nāsti|
20ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam|
21tadā tē tam avādiṣuḥ, yihūdīyadēśād vayaṁ tvāmadhi kimapi patraṁ na prāptā yē bhrātaraḥ samāyātāstēṣāṁ kōpi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca|
22tava mataṁ kimiti vayaṁ tvattaḥ śrōtumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvvēṣāṁ nikaṭē ninditaṁ jātama iti vayaṁ jānīmaḥ|

Read prēritāḥ 28prēritāḥ 28
Compare prēritāḥ 28:6-22prēritāḥ 28:6-22