Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - mārkaḥ - mārkaḥ 5

mārkaḥ 5:9-14

Help us?
Click on verse(s) to share them!
9atha sa taṁ pṛṣṭavān kinte nāma? tena pratyuktaṁ vayamaneke 'smastato'smannāma bāhinī|
10tatosmān deśānna preṣayeti te taṁ prārthayanta|
11tadānīṁ parvvataṁ nikaṣā bṛhan varāhavrajaścarannāsīt|
12tasmād bhūtā vinayena jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
13yīśunānujñātāste'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvve varāhā vastutastu prāyodvisahasrasaṁṅkhyakāḥ kaṭakena mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
14tasmād varāhapālakāḥ palāyamānāḥ pure grāme ca tadvārttaṁ kathayāñcakruḥ| tadā lokā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ

Read mārkaḥ 5mārkaḥ 5
Compare mārkaḥ 5:9-14mārkaḥ 5:9-14