Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - mārkaḥ - mārkaḥ 5

mārkaḥ 5:9-14

Help us?
Click on verse(s) to share them!
9atha sa taṁ pr̥ṣṭavān kintē nāma? tēna pratyuktaṁ vayamanēkē 'smastatō'smannāma bāhinī|
10tatōsmān dēśānna prēṣayēti tē taṁ prārthayanta|
11tadānīṁ parvvataṁ nikaṣā br̥han varāhavrajaścarannāsīt|
12tasmād bhūtā vinayēna jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
13yīśunānujñātāstē'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvvē varāhā vastutastu prāyōdvisahasrasaṁṅkhyakāḥ kaṭakēna mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
14tasmād varāhapālakāḥ palāyamānāḥ purē grāmē ca tadvārttaṁ kathayāñcakruḥ| tadā lōkā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ

Read mārkaḥ 5mārkaḥ 5
Compare mārkaḥ 5:9-14mārkaḥ 5:9-14