Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - लूकः - लूकः 8

लूकः 8:9-11

Help us?
Click on verse(s) to share them!
9ततः परं शिष्यास्तं पप्रच्छुरस्य दृष्टान्तस्य किं तात्पर्य्यं?
10ततः स व्याजहार, ईश्वरीयराज्यस्य गुह्यानि ज्ञातुं युष्मभ्यमधिकारो दीयते किन्त्वन्ये यथा दृष्ट्वापि न पश्यन्ति श्रुत्वापि म बुध्यन्ते च तदर्थं तेषां पुरस्तात् ताः सर्व्वाः कथा दृष्टान्तेन कथ्यन्ते।
11दृष्टान्तस्यास्याभिप्रायः, ईश्वरीयकथा बीजस्वरूपा।

Read लूकः 8लूकः 8
Compare लूकः 8:9-11लूकः 8:9-11