54yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|
55yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mṛṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gṛhlāmi|
56yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|
57tadā yihūdīyā apṛcchan tava vayaḥ pañcāśadvatsarā na tvaṁ kim ibrāhīmam adrākṣīḥ?
58yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|
59tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|