3paśyata vayam aśvān vaśīkarttuṁ teṣāṁ vaktreṣu khalīnān nidhāya teṣāṁ kṛtsnaṁ śarīram anuvarttayāmaḥ|
4paśyata ye potā atīva bṛhadākārāḥ pracaṇḍavātaiśca cālitāste'pi karṇadhārasya mano'bhimatād atikṣudreṇa karṇena vāñchitaṁ sthānaṁ pratyanuvarttante|
5tadvad rasanāpi kṣudratarāṅgaṁ santī darpavākyāni bhāṣate| paśya kīdṛṅmahāraṇyaṁ dahyate 'lpena vahninā|
6rasanāpi bhaved vahniradharmmarūpapiṣṭape| asmadaṅgeṣu rasanā tādṛśaṁ santiṣṭhati sā kṛtsnaṁ dehaṁ kalaṅkayati sṛṣṭirathasya cakraṁ prajvalayati narakānalena jvalati ca|
7paśupakṣyurogajalacarāṇāṁ sarvveṣāṁ svabhāvo damayituṁ śakyate mānuṣikasvabhāvena damayāñcakre ca|
8kintu mānavānāṁ kenāpi jihvā damayituṁ na śakyate sā na nivāryyam aniṣṭaṁ halāhalaviṣeṇa pūrṇā ca|
9tayā vayaṁ pitaram īśvaraṁ dhanyaṁ vadāmaḥ, tayā ceśvarasya sādṛśye sṛṣṭān mānavān śapāmaḥ|