Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ - rōmiṇaḥ 2

rōmiṇaḥ 2:13-26

Help us?
Click on verse(s) to share them!
13vyavasthāśrōtāra īśvarasya samīpē niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa ēva sapuṇyā bhaviṣyanti|
14yatō 'labdhavyavasthāśāstrā bhinnadēśīyalōkā yadi svabhāvatō vyavasthānurūpān ācārān kurvvanti tarhyalabdhaśāstrāḥ santō'pi tē svēṣāṁ vyavasthāśāstramiva svayamēva bhavanti|
15tēṣāṁ manasi sākṣisvarūpē sati tēṣāṁ vitarkēṣu ca kadā tān dōṣiṇaḥ kadā vā nirdōṣān kr̥tavatsu tē svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayamēva dadati|
16yasmin dinē mayā prakāśitasya susaṁvādasyānusārād īśvarō yīśukhrīṣṭēna mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhr̥tvā vicārayiṣyati tasmin vicāradinē tat prakāśiṣyatē|
17paśya tvaṁ svayaṁ yihūdīti vikhyātō vyavasthōpari viśvāsaṁ karōṣi,
18īśvaramuddiśya svaṁ ślāghasē, tathā vyavasthayā śikṣitō bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣē,
19aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpē vidyata atō 'ndhalōkānāṁ mārgadarśayitā
20timirasthitalōkānāṁ madhyē dīptisvarūpō'jñānalōkēbhyō jñānadātā śiśūnāṁ śikṣayitāhamēvēti manyasē|
21parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣēdhavyavasthāṁ pracārayan tvaṁ kiṁ svayamēva cōrayasi?
22tathā paradāragamanaṁ pratiṣēdhan svayaṁ kiṁ paradārān gacchasi? tathā tvaṁ svayaṁ pratimādvēṣī san kiṁ mandirasya dravyāṇi harasi?
23yastvaṁ vyavasthāṁ ślāghasē sa tvaṁ kiṁ vyavasthām avamatya nēśvaraṁ sammanyasē?
24śāstrē yathā likhati "bhinnadēśināṁ samīpē yuṣmākaṁ dōṣād īśvarasya nāmnō nindā bhavati|"
25yadi vyavasthāṁ pālayasi tarhi tava tvakchēdakriyā saphalā bhavati; yati vyavasthāṁ laṅghasē tarhi tava tvakchēdō'tvakchēdō bhaviṣyati|
26yatō vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchēdī sannapi kiṁ tvakchēdināṁ madhyē na gaṇayiṣyatē?

Read rōmiṇaḥ 2rōmiṇaḥ 2
Compare rōmiṇaḥ 2:13-26rōmiṇaḥ 2:13-26