12paśya sa prārthayate, tathā ananiyanāmaka eko janastasya samīpam āgatya tasya gātre hastārpaṇaṁ kṛtvā dṛṣṭiṁ dadātītthaṁ svapne dṛṣṭavān|
13tasmād ananiyaḥ pratyavadat he prabho yirūśālami pavitralokān prati so'nekahiṁsāṁ kṛtavān;
14atra sthāne ca ye lokāstava nāmni prārthayanti tānapi baddhuṁ sa pradhānayājakebhyaḥ śaktiṁ prāptavān, imāṁ kathām aham anekeṣāṁ mukhebhyaḥ śrutavān|
15kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|
16mama nāmanimittañca tena kiyān mahān kleśo bhoktavya etat taṁ darśayiṣyāmi|
17tato 'naniyo gatvā gṛhaṁ praviśya tasya gātre hastārpraṇaṁ kṛtvā kathitavān, he bhrātaḥ śaula tvaṁ yathā dṛṣṭiṁ prāpnoṣi pavitreṇātmanā paripūrṇo bhavasi ca, tadarthaṁ tavāgamanakāle yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ preṣitavān|
18ityuktamātre tasya cakṣurbhyām mīnaśalkavad vastuni nirgate tatkṣaṇāt sa prasannacakṣu rbhūtvā protthāya majjito'bhavat bhuktvā pītvā sabalobhavacca|
19tataḥ paraṁ śaulaḥ śiṣyaiḥ saha katipayadivasān tasmin dammeṣakanagare sthitvā'vilambaṁ
20sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat|
21tasmāt sarvve śrotāraścamatkṛtya kathitavanto yo yirūśālamnagara etannāmnā prārthayitṛlokān vināśitavān evam etādṛśalokān baddhvā pradhānayājakanikaṭaṁ nayatītyāśayā etatsthānamapyāgacchat saeva kimayaṁ na bhavati?
22kintu śaulaḥ kramaśa utsāhavān bhūtvā yīśurīśvareṇābhiṣikto jana etasmin pramāṇaṁ datvā dammeṣak-nivāsiyihūdīyalokān niruttarān akarot|
23itthaṁ bahutithe kāle gate yihūdīyalokāstaṁ hantuṁ mantrayāmāsuḥ
24kintu śaulasteṣāmetasyā mantraṇāyā vārttāṁ prāptavān| te taṁ hantuṁ tu divāniśaṁ guptāḥ santo nagarasya dvāre'tiṣṭhan;
25tasmāt śiṣyāstaṁ nītvā rātrau piṭake nidhāya prācīreṇāvārohayan|
26tataḥ paraṁ śaulo yirūśālamaṁ gatvā śiṣyagaṇena sārddhaṁ sthātum aihat, kintu sarvve tasmādabibhayuḥ sa śiṣya iti ca na pratyayan|
27etasmād barṇabbāstaṁ gṛhītvā preritānāṁ samīpamānīya mārgamadhye prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣobhaḥ san dammeṣaknagare yīśo rnāma prācārayat etān sarvvavṛttāntān tān jñāpitavān|
28tataḥ śaulastaiḥ saha yirūśālami kālaṁ yāpayan nirbhayaṁ prabho ryīśo rnāma prācārayat|
29tasmād anyadeśīyalokaiḥ sārddhaṁ vivādasyopasthitatvāt te taṁ hantum aceṣṭanta|
30kintu bhrātṛgaṇastajjñātvā taṁ kaisariyānagaraṁ nītvā tārṣanagaraṁ preṣitavān|
31itthaṁ sati yihūdiyāgālīlśomiroṇadeśīyāḥ sarvvā maṇḍalyo viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabho rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣepayitvā bahusaṁkhyā abhavan|