18itthaṁ lokānāṁ gātreṣu preritayoḥ karārpaṇena tān pavitram ātmānaṁ prāptān dṛṣṭvā sa śimon tayoḥ samīpe mudrā ānīya kathitavān;
19ahaṁ yasya gātre hastam arpayiṣyāmi tasyāpi yathetthaṁ pavitrātmaprāpti rbhavati tādṛśīṁ śaktiṁ mahyaṁ dattaṁ|
20kintu pitarastaṁ pratyavadat tava mudrāstvayā vinaśyantu yata īśvarasya dānaṁ mudrābhiḥ krīyate tvamitthaṁ buddhavān;
21īśvarāya tāvantaḥkaraṇaṁ saralaṁ nahi, tasmād atra tavāṁśo'dhikāraśca kopi nāsti|
22ata etatpāpahetoḥ khedānvitaḥ san kenāpi prakāreṇa tava manasa etasyāḥ kukalpanāyāḥ kṣamā bhavati, etadartham īśvare prārthanāṁ kuru;
23yatastvaṁ tiktapitte pāpasya bandhane ca yadasi tanmayā buddham|