18itthaṁ lōkānāṁ gātrēṣu prēritayōḥ karārpaṇēna tān pavitram ātmānaṁ prāptān dr̥ṣṭvā sa śimōn tayōḥ samīpē mudrā ānīya kathitavān;
19ahaṁ yasya gātrē hastam arpayiṣyāmi tasyāpi yathētthaṁ pavitrātmaprāpti rbhavati tādr̥śīṁ śaktiṁ mahyaṁ dattaṁ|
20kintu pitarastaṁ pratyavadat tava mudrāstvayā vinaśyantu yata īśvarasya dānaṁ mudrābhiḥ krīyatē tvamitthaṁ buddhavān;
21īśvarāya tāvantaḥkaraṇaṁ saralaṁ nahi, tasmād atra tavāṁśō'dhikāraśca kōpi nāsti|
22ata ētatpāpahētōḥ khēdānvitaḥ san kēnāpi prakārēṇa tava manasa ētasyāḥ kukalpanāyāḥ kṣamā bhavati, ētadartham īśvarē prārthanāṁ kuru;
23yatastvaṁ tiktapittē pāpasya bandhanē ca yadasi tanmayā buddham|