Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 26

preritāḥ 26:10-18

Help us?
Click on verse(s) to share them!
10yirūśālamanagare tadakaravaṁ phalataḥ pradhānayājakasya nikaṭāt kṣamatāṁ prāpya bahūn pavitralokān kārāyāṁ baddhavān viśeṣatasteṣāṁ hananasamaye teṣāṁ viruddhāṁ nijāṁ sammatiṁ prakāśitavān|
11vāraṁ vāraṁ bhajanabhavaneṣu tebhyo daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrodhād unmattaḥ san videśīyanagarāṇi yāvat tān tāḍitavān|
12itthaṁ pradhānayājakasya samīpāt śaktim ājñāpatrañca labdhvā dammeṣaknagaraṁ gatavān|
13tadāhaṁ he rājan mārgamadhye madhyāhnakāle mama madīyasaṅgināṁ lokānāñca catasṛṣu dikṣu gagaṇāt prakāśamānāṁ bhāskaratopi tejasvatīṁ dīptiṁ dṛṣṭavān|
14tasmād asmāsu sarvveṣu bhūmau patiteṣu satsu he śaula hai śaula kuto māṁ tāḍayasi? kaṇṭakānāṁ mukhe pādāhananaṁ tava duḥsādhyam ibrīyabhāṣayā gadita etādṛśa ekaḥ śabdo mayā śrutaḥ|
15tadāhaṁ pṛṣṭavān he prabho ko bhavān? tataḥ sa kathitavān yaṁ yīśuṁ tvaṁ tāḍayasi sohaṁ,
16kintu samuttiṣṭha tvaṁ yad dṛṣṭavān itaḥ punañca yadyat tvāṁ darśayiṣyāmi teṣāṁ sarvveṣāṁ kāryyāṇāṁ tvāṁ sākṣiṇaṁ mama sevakañca karttum darśanam adām|
17viśeṣato yihūdīyalokebhyo bhinnajātīyebhyaśca tvāṁ manonītaṁ kṛtvā teṣāṁ yathā pāpamocanaṁ bhavati
18yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|

Read preritāḥ 26preritāḥ 26
Compare preritāḥ 26:10-18preritāḥ 26:10-18