5tataḥ paulaḥ pratibhāṣitavān he bhrātṛgaṇa mahāyājaka eṣa iti na buddhaṁ mayā tadanyacca svalokānām adhipatiṁ prati durvvākyaṁ mā kathaya, etādṛśī lipirasti|
6anantaraṁ paulasteṣām arddhaṁ sidūkilokā arddhaṁ phirūśilokā iti dṛṣṭvā proccaiḥ sabhāsthalokān avadat he bhrātṛgaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mṛtalokānām utthāne pratyāśākaraṇād ahamapavāditosmi|
7iti kathāyāṁ kathitāyāṁ phirūśisidūkinoḥ parasparaṁ bhinnavākyatvāt sabhāyā madhye dvau saṁghau jātau|
8yataḥ sidūkilokā utthānaṁ svargīyadūtā ātmānaśca sarvveṣām eteṣāṁ kamapi na manyante, kintu phirūśinaḥ sarvvam aṅgīkurvvanti|
9tataḥ parasparam atiśayakolāhale samupasthite phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhanto 'kathayan, etasya mānavasya kamapi doṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta enaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyena na yotsyāmaḥ|
10tasmād atīva bhinnavākyatve sati te paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasenāpatiḥ senāgaṇaṁ tatsthānaṁ yātuṁ sabhāto balāt paulaṁ dhṛtvā durgaṁ netañcājñāpayat|
11rātro prabhustasya samīpe tiṣṭhan kathitavān he paula nirbhayo bhava yathā yirūśālamnagare mayi sākṣyaṁ dattavān tathā romānagarepi tvayā dātavyam|
12dine samupasthite sati kiyanto yihūdīyalokā ekamantraṇāḥ santaḥ paulaṁ na hatvā bhojanapāne kariṣyāma iti śapathena svān abadhnan|
13catvāriṁśajjanebhyo'dhikā lokā iti paṇam akurvvan|