Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 22

preritāḥ 22:15-26

Help us?
Click on verse(s) to share them!
15yato yadyad adrākṣīraśrauṣīśca sarvveṣāṁ mānavānāṁ samīpe tvaṁ teṣāṁ sākṣī bhaviṣyasi|
16ataeva kuto vilambase? prabho rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha|
17tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandire'ham ekadā prārthaye, tasmin samaye'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan,
18tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yato lokāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyedaṁ vākyam aśrauṣam|
19tatohaṁ pratyavādiṣam he prabho pratibhajanabhavanaṁ tvayi viśvāsino lokān baddhvā prahṛtavān,
20tathā tava sākṣiṇaḥ stiphānasya raktapātanasamaye tasya vināśaṁ sammanya sannidhau tiṣṭhan hantṛlokānāṁ vāsāṁsi rakṣitavān, etat te viduḥ|
21tataḥ so'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadeśīyānāṁ samīpaṁ preṣayiṣye|
22tadā lokā etāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā proccairakathayan, enaṁ bhūmaṇḍalād dūrīkuruta, etādṛśajanasya jīvanaṁ nocitam|
23ityuccaiḥ kathayitvā vasanāni parityajya gagaṇaṁ prati dhūlīrakṣipan
24tataḥ sahasrasenāpatiḥ paulaṁ durgābhyantara netuṁ samādiśat| etasya pratikūlāḥ santo lokāḥ kinnimittam etāvaduccaiḥsvaram akurvvan, etad vettuṁ taṁ kaśayā prahṛtya tasya parīkṣāṁ karttumādiśat|
25padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasenāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ romilokaṁ praharttuṁ yuṣmākam adhikārosti?
26enāṁ kathāṁ śrutvā sa sahasrasenāpateḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa romiloka etasmāt sāvadhānaḥ san karmma kuru|

Read preritāḥ 22preritāḥ 22
Compare preritāḥ 22:15-26preritāḥ 22:15-26