Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 17

prēritāḥ 17:20-29

Help us?
Click on verse(s) to share them!
20yāmimām asambhavakathām asmākaṁ karṇagōcarīkr̥tavān asyā bhāvārthaḥ ka iti vayaṁ jñātum icchāmaḥ|
21tadāthīnīnivāsinastannagarapravāsinaśca kēvalaṁ kasyāścana navīnakathāyāḥ śravaṇēna pracāraṇēna ca kālam ayāpayan|
22paulō'rēyapāgasya madhyē tiṣṭhan ētāṁ kathāṁ pracāritavān, hē āthīnīyalōkā yūyaṁ sarvvathā dēvapūjāyām āsaktā ityaha pratyakṣaṁ paśyāmi|
23yataḥ paryyaṭanakālē yuṣmākaṁ pūjanīyāni paśyan ‘avijñātēśvarāya’ ētallipiyuktāṁ yajñavēdīmēkāṁ dr̥ṣṭavān; atō na viditvā yaṁ pūjayadhvē tasyaiva tatvaṁ yuṣmān prati pracārayāmi|
24jagatō jagatsthānāṁ sarvvavastūnāñca sraṣṭā ya īśvaraḥ sa svargapr̥thivyōrēkādhipatiḥ san karanirmmitamandirēṣu na nivasati;
25sa ēva sarvvēbhyō jīvanaṁ prāṇān sarvvasāmagrīśca pradadāti; ataēva sa kasyāścit sāmagyrā abhāvahētō rmanuṣyāṇāṁ hastaiḥ sēvitō bhavatīti na|
26sa bhūmaṇḍalē nivāsārtham ēkasmāt śōṇitāt sarvvān manuṣyān sr̥ṣṭvā tēṣāṁ pūrvvanirūpitasamayaṁ vasatisīmāñca niracinōt;
27tasmāt lōkaiḥ kēnāpi prakārēṇa mr̥gayitvā paramēśvarasya tatvaṁ prāptuṁ tasya gavēṣaṇaṁ karaṇīyam|
28kintu sō'smākaṁ kasmāccidapi dūrē tiṣṭhatīti nahi, vayaṁ tēna niśvasanapraśvasanagamanāgamanaprāṇadhāraṇāni kurmmaḥ, puुnaśca yuṣmākamēva katipayāḥ kavayaḥ kathayanti ‘tasya vaṁśā vayaṁ smō hi’ iti|
29ataēva yadi vayam īśvarasya vaṁśā bhavāmastarhi manuṣyai rvidyayā kauśalēna ca takṣitaṁ svarṇaṁ rūpyaṁ dr̥ṣad vaitēṣāmīśvaratvam asmābhi rna jñātavyaṁ|

Read prēritāḥ 17prēritāḥ 17
Compare prēritāḥ 17:20-29prēritāḥ 17:20-29