Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 11

prēritāḥ 11:18-29

Help us?
Click on verse(s) to share them!
18kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|
19stiphānaṁ prati upadravē ghaṭitē yē vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kēvalayihūdīyalōkān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
20aparaṁ tēṣāṁ kuprīyāḥ kurīnīyāśca kiyantō janā āntiyakhiyānagaraṁ gatvā yūnānīyalōkānāṁ samīpēpi prabhōryīśōḥ kathāṁ prācārayan|
21prabhōḥ karastēṣāṁ sahāya āsīt tasmād anēkē lōkā viśvasya prabhuṁ prati parāvarttanta|
22iti vārttāyāṁ yirūśālamasthamaṇḍalīyalōkānāṁ karṇagōcarībhūtāyām āntiyakhiyānagaraṁ gantu tē barṇabbāṁ prairayan|
23tatō barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dr̥ṣṭvā sānandō jātaḥ,
24sa svayaṁ sādhu rviśvāsēna pavitrēṇātmanā ca paripūrṇaḥ san ganōniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tēna prabhōḥ śiṣyā anēkē babhūvuḥ|
25śēṣē śaulaṁ mr̥gayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyōddēśaṁ prāpya tam āntiyakhiyānagaram ānayat;
26tatastau maṇḍalīsthalōkaiḥ sabhāṁ kr̥tvā saṁvatsaramēkaṁ yāvad bahulōkān upādiśatāṁ; tasmin āntiyakhiyānagarē śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
27tataḥ paraṁ bhaviṣyadvādigaṇē yirūśālama āntiyakhiyānagaram āgatē sati
28āgābanāmā tēṣāmēka utthāya ātmanaḥ śikṣayā sarvvadēśē durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikārē sati tat pratyakṣam abhavat|
29tasmāt śiṣyā ēkaikaśaḥ svasvaśaktyanusāratō yihūdīyadēśanivāsināṁ bhratr̥ṇāṁ dinayāpanārthaṁ dhanaṁ prēṣayituṁ niścitya

Read prēritāḥ 11prēritāḥ 11
Compare prēritāḥ 11:18-29prēritāḥ 11:18-29