Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 22

lūkaḥ 22:11-61

Help us?
Click on verse(s) to share them!
11yatrāhaṁ nistārotsavasya bhojyaṁ śiṣyaiḥ sārddhaṁ bhoktuṁ śaknomi sātithiśālāा kutra? kathāmimāṁ prabhustvāṁ pṛcchati|
12tataḥ sa jano dvitīyaprakoṣṭhīyam ekaṁ śastaṁ koṣṭhaṁ darśayiṣyati tatra bhojyamāsādayataṁ|
13tatastau gatvā tadvākyānusāreṇa sarvvaṁ dṛṣdvā tatra nistārotsavīyaṁ bhojyamāsādayāmāsatuḥ|
14atha kāla upasthite yīśu rdvādaśabhiḥ preritaiḥ saha bhoktumupaviśya kathitavān
15mama duḥkhabhogāt pūrvvaṁ yubhābhiḥ saha nistārotsavasyaitasya bhojyaṁ bhoktuṁ mayātivāñchā kṛtā|
16yuṣmān vadāmi, yāvatkālam īśvararājye bhojanaṁ na kariṣye tāvatkālam idaṁ na bhokṣye|
17tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tebhyo datvāvadat, idaṁ gṛhlīta yūyaṁ vibhajya pivata|
18yuṣmān vadāmi yāvatkālam īśvararājatvasya saṁsthāpanaṁ na bhavati tāvad drākṣāphalarasaṁ na pāsyāmi|
19tataḥ pūpaṁ gṛhītvā īśvaraguṇān kīrttayitvā bhaṅktā tebhyo datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, etat karmma mama smaraṇārthaṁ kurudhvaṁ|
20atha bhojanānte tādṛśaṁ pātraṁ gṛhītvāvadat, yuṣmatkṛte pātitaṁ yanmama raktaṁ tena nirṇītanavaniyamarūpaṁ pānapātramidaṁ|
21paśyata yo māṁ parakareṣu samarpayiṣyati sa mayā saha bhojanāsana upaviśati|
22yathā nirūpitamāste tadanusāreṇā manuṣyapuुtrasya gati rbhaviṣyati kintu yastaṁ parakareṣu samarpayiṣyati tasya santāpo bhaviṣyati|
23tadā teṣāṁ ko jana etat karmma kariṣyati tat te parasparaṁ praṣṭumārebhire|
24aparaṁ teṣāṁ ko janaḥ śreṣṭhatvena gaṇayiṣyate, atrārthe teṣāṁ vivādobhavat|
25asmāt kāraṇāt sovadat, anyadeśīyānāṁ rājānaḥ prajānāmupari prabhutvaṁ kurvvanti dāruṇaśāsanaṁ kṛtvāpi te bhūpatitvena vikhyātā bhavanti ca|
26kintu yuṣmākaṁ tathā na bhaviṣyati, yo yuṣmākaṁ śreṣṭho bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyo bhaviṣyati sa sevakavadbhavatu|
27bhojanopaviṣṭaparicārakayoḥ kaḥ śreṣṭhaḥ? yo bhojanāyopaviśati sa kiṁ śreṣṭho na bhavati? kintu yuṣmākaṁ madhye'haṁ paricāraka̮ivāsmi|
28aparañca yuyaṁ mama parīkṣākāle prathamamārabhya mayā saha sthitā
29etatkāraṇāt pitrā yathā madarthaṁ rājyamekaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|
30tasmān mama rājye bhojanāsane ca bhojanapāne kariṣyadhve siṁhāsaneṣūpaviśya cesrāyelīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhve|
31aparaṁ prabhuruvāca, he śimon paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,
32kintu tava viśvāsasya lopo yathā na bhavati etat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttite ca bhrātṛṇāṁ manāṁsi sthirīkuru|
33tadā sovadat, he prabhohaṁ tvayā sārddhaṁ kārāṁ mṛtiñca yātuṁ majjitosmi|
34tataḥ sa uvāca, he pitara tvāṁ vadāmi, adya kukkuṭaravāt pūrvvaṁ tvaṁ matparicayaṁ vāratrayam apahvoṣyase|
35aparaṁ sa papraccha, yadā mudrāsampuṭaṁ khādyapātraṁ pādukāñca vinā yuṣmān prāhiṇavaṁ tadā yuṣmākaṁ kasyāpi nyūnatāsīt? te procuḥ kasyāpi na|
36tadā sovadat kintvidānīṁ mudrāsampuṭaṁ khādyapātraṁ vā yasyāsti tena tadgrahītavyaṁ, yasya ca kṛpāṇoे nāsti tena svavastraṁ vikrīya sa kretavyaḥ|
37yato yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yato mama sambandhīyaṁ sarvvaṁ setsyati|
38tadā te procuḥ prabho paśya imau kṛpāṇau| tataḥ sovadad etau yatheṣṭau|
39atha sa tasmādvahi rgatvā svācārānusāreṇa jaitunanāmādriṁ jagāma śiṣyāśca tatpaścād yayuḥ|
40tatropasthāya sa tānuvāca, yathā parīkṣāyāṁ na patatha tadarthaṁ prārthayadhvaṁ|
41paścāt sa tasmād ekaśarakṣepād bahi rgatvā jānunī pātayitvā etat prārthayāñcakre,
42he pita ryadi bhavān sammanyate tarhi kaṁsamenaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|
43tadā tasmai śaktiṁ dātuṁ svargīyadūto darśanaṁ dadau|
44paścāt sotyantaṁ yātanayā vyākulo bhūtvā punardṛḍhaṁ prārthayāñcakre, tasmād bṛhacchoṇitabindava iva tasya svedabindavaḥ pṛthivyāṁ patitumārebhire|
45atha prārthanāta utthāya śiṣyāṇāṁ samīpametya tān manoduḥkhino nidritān dṛṣṭvāvadat
46kuto nidrātha? parīkṣāyām apatanārthaṁ prarthayadhvaṁ|
47etatkathāyāḥ kathanakāle dvādaśaśiṣyāṇāṁ madhye gaṇito yihūdānāmā janatāsahitasteṣām agre calitvā yīśoścumbanārthaṁ tadantikam āyayau|
48tadā yīśuruvāca, he yihūdā kiṁ cumbanena manuṣyaputraṁ parakareṣu samarpayasi?
49tadā yadyad ghaṭiṣyate tadanumāya saṅgibhiruktaṁ, he prabho vayaṁ ki khaṅgena ghātayiṣyāmaḥ?
50tata ekaḥ karavālenāhatya pradhānayājakasya dāsasya dakṣiṇaṁ karṇaṁ ciccheda|
51adhūnā nivarttasva ityuktvā yīśustasya śrutiṁ spṛṣṭvā svasyaṁ cakāra|
52paścād yīśuḥ samīpasthān pradhānayājakān mandirasya senāpatīn prācīnāṁśca jagāda, yūyaṁ kṛpāṇān yaṣṭīṁśca gṛhītvā māṁ kiṁ coraṁ dharttumāyātāḥ?
53yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandire'tiṣṭhaṁ tadā māṁ dharttaṁ na pravṛttāḥ, kintvidānīṁ yuṣmākaṁ samayondhakārasya cādhipatyamasti|
54atha te taṁ dhṛtvā mahāyājakasya niveśanaṁ ninyuḥ| tataḥ pitaro dūre dūre paścāditvā
55bṛhatkoṣṭhasya madhye yatrāgniṁ jvālayitvā lokāḥ sametyopaviṣṭāstatra taiḥ sārddham upaviveśa|
56atha vahnisannidhau samupaveśakāle kāciddāsī mano niviśya taṁ nirīkṣyāvadat pumānayaṁ tasya saṅge'sthāt|
57kintu sa tad apahnutyāvādīt he nāri tamahaṁ na paricinomi|
58kṣaṇāntare'nyajanastaṁ dṛṣṭvābravīt tvamapi teṣāṁ nikarasyaikajanosi| pitaraḥ pratyuvāca he nara nāhamasmi|
59tataḥ sārddhadaṇḍadvayāt paraṁ punaranyo jano niścitya babhāṣe, eṣa tasya saṅgīti satyaṁ yatoyaṁ gālīlīyo lokaḥ|
60tadā pitara uvāca he nara tvaṁ yad vadami tadahaṁ boddhuṁ na śaknomi, iti vākye kathitamātre kukkuṭo rurāva|
61tadā prabhuṇā vyādhuṭya pitare nirīkṣite kṛkavākuravāt pūrvvaṁ māṁ trirapahnoṣyase iti pūrvvoktaṁ tasya vākyaṁ pitaraḥ smṛtvā

Read lūkaḥ 22lūkaḥ 22
Compare lūkaḥ 22:11-61lūkaḥ 22:11-61