Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 11

lūkaḥ 11:27-31

Help us?
Click on verse(s) to share them!
27asyāḥ kathāyāḥ kathanakāle janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ provāca, yā yoṣit tvāṁ garbbhe'dhārayat stanyamapāyayacca saiva dhanyā|
28kintu sokathayat ye parameśvarasya kathāṁ śrutvā tadanurūpam ācaranti taeva dhanyāḥ|
29tataḥ paraṁ tasyāntike bahulokānāṁ samāgame jāte sa vaktumārebhe, ādhunikā duṣṭalokāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyate|
30yūnas tu yathā nīnivīyalokānāṁ samīpe cihnarūpobhavat tathā vidyamānalokānām eṣāṁ samīpe manuṣyaputropi cihnarūpo bhaviṣyati|
31vicārasamaye idānīntanalokānāṁ prātikūlyena dakṣiṇadeśīyā rājñī protthāya tān doṣiṇaḥ kariṣyati, yataḥ sā rājñī sulemāna upadeśakathāṁ śrotuṁ pṛthivyāḥ sīmāta āgacchat kintu paśyata sulemānopi gurutara eko jano'smin sthāne vidyate|

Read lūkaḥ 11lūkaḥ 11
Compare lūkaḥ 11:27-31lūkaḥ 11:27-31