11ataḥ śimonpitaraḥ parāvṛtya gatvā bṛhadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākṛṣyodatolayat kintvetāvadbhi rmatsyairapi jālaṁ nāchidyata|
12anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saeva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13tato yīśurāgatya pūpān matsyāṁśca gṛhītvā tebhyaḥ paryyaveṣayat|
14itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyebhyastṛtīyavāraṁ darśanaṁ dattavān|
15bhojane samāpte sati yīśuḥ śimonpitaraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kim etebhyodhikaṁ mayi prīyase? tataḥ sa uditavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama meṣaśāvakagaṇaṁ pālaya|
16tataḥ sa dvitīyavāraṁ pṛṣṭavān he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? tataḥ sa uktavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama meṣagaṇaṁ pālaya|