Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 9

yōhanaḥ 9:9-18

Help us?
Click on verse(s) to share them!
9kēcidavadan sa ēva kēcidavōcan tādr̥śō bhavati kintu sa svayamabravīt sa ēvāhaṁ bhavāmi|
10ataēva tē 'pr̥cchan tvaṁ kathaṁ dr̥ṣṭiṁ pāptavān?
11tataḥ sōvadad yīśanāmaka ēkō janō mama nayanē paṅkēna pralipya ityājñāpayat śilōhakāsāraṁ gatvā tatra snāhi| tatastatra gatvā mayi snātē dr̥ṣṭimahaṁ labdhavān|
12tadā tē 'vadan sa pumān kutra? tēnōkttaṁ nāhaṁ jānāmi|
13aparaṁ tasmin pūrvvāndhē janē phirūśināṁ nikaṭam ānītē sati phirūśinōpi tamapr̥cchan kathaṁ dr̥ṣṭiṁ prāptōsi?
14tataḥ sa kathitavān sa paṅkēna mama nētrē 'limpat paścād snātvā dr̥ṣṭimalabhē|
15kintu yīśu rviśrāmavārē karddamaṁ kr̥tvā tasya nayanē prasannē'karōd itikāraṇāt katipayaphirūśinō'vadan
16sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyatē| tatōnyē kēcit pratyavadan pāpī pumān kim ētādr̥śam āścaryyaṁ karmma karttuṁ śaknōti?
17itthaṁ tēṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt tē punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yō janastava cakṣuṣī prasannē kr̥tavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|
18sa dr̥ṣṭim āptavān iti yihūdīyāstasya dr̥ṣṭiṁ prāptasya janasya pitrō rmukhād aśrutvā na pratyayan|

Read yōhanaḥ 9yōhanaḥ 9
Compare yōhanaḥ 9:9-18yōhanaḥ 9:9-18