Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - romiṇaḥ - romiṇaḥ 15

romiṇaḥ 15:14-33

Help us?
Click on verse(s) to share them!
14he bhrātaro yūyaṁ sadbhāvayuktāḥ sarvvaprakāreṇa jñānena ca sampūrṇāḥ parasparopadeśe ca tatparā ityahaṁ niścitaṁ jānāmi,
15tathāpyahaṁ yat pragalbhataro bhavan yuṣmān prabodhayāmi tasyaikaṁ kāraṇamidaṁ|
16bhinnajātīyāḥ pavitreṇātmanā pāvitanaivedyarūpā bhūtvā yad grāhyā bhaveyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhye yīśukhrīṣṭasya sevakatvaṁ dānaṁ īśvarāt labdhavānasmi|
17īśvaraṁ prati yīśukhrīṣṭena mama ślāghākaraṇasya kāraṇam āste|
18bhinnadeśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭo vākyena kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvena ca yāni karmmāṇi mayā sādhitavān,
19kevalaṁ tānyeva vinānyasya kasyacit karmmaṇo varṇanāṁ karttuṁ pragalbho na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
20anyena nicitāyāṁ bhittāvahaṁ yanna nicinomi tannimittaṁ yatra yatra sthāne khrīṣṭasya nāma kadāpi kenāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yate|
21yādṛśaṁ likhitam āste, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyate| yaiśca naiva śrutaṁ kiñcit boddhuṁ śakṣyanti te janāḥ||
22tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivārito'bhavaṁ|
23kintvidānīm atra pradeśeṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyate yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hetoḥ
24spāniyādeśagamanakāle'haṁ yuṣmanmadhyena gacchan yuṣmān ālokiṣye, tataḥ paraṁ yuṣmatsambhāṣaṇena tṛptiṁ parilabhya taddeśagamanārthaṁ yuṣmābhi rvisarjayiṣye, īdṛśī madīyā pratyāśā vidyate|
25kintu sāmprataṁ pavitralokānāṁ sevanāya yirūśālamnagaraṁ vrajāmi|
26yato yirūśālamasthapavitralokānāṁ madhye ye daridrā arthaviśrāṇanena tānupakarttuṁ mākidaniyādeśīyā ākhāyādeśīyāśca lokā aicchan|
27eṣā teṣāṁ sadicchā yataste teṣām ṛṇinaḥ santi yato heto rbhinnajātīyā yeṣāṁ paramārthasyāṁśino jātā aihikaviṣaye teṣāmupakārastaiḥ karttavyaḥ|
28ato mayā tat karmma sādhayitvā tasmin phale tebhyaḥ samarpite yuṣmanmadhyena spāniyādeśo gamiṣyate|
29yuṣmatsamīpe mamāgamanasamaye khrīṣṭasya susaṁvādasya pūrṇavareṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyate|
30he bhrātṛgaṇa prabho ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ premnā ca vinaye'haṁ
31yihūdādeśasthānām aviśvāsilokānāṁ karebhyo yadahaṁ rakṣāṁ labheya madīyaitena sevanakarmmaṇā ca yad yirūśālamasthāḥ pavitralokāstuṣyeyuḥ,
32tadarthaṁ yūyaṁ matkṛta īśvarāya prārthayamāṇā yatadhvaṁ tenāham īśvarecchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
33śāntidāyaka īśvaro yuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt| iti|

Read romiṇaḥ 15romiṇaḥ 15
Compare romiṇaḥ 15:14-33romiṇaḥ 15:14-33